indriyāṇi parāṇy āhur indriyebhyaḥ paraṃ manaḥ
manasas tu parā buddhir yo buddheḥ paratas tu saḥ
indriyāṇi (zmysły) parāṇi (wyższe) [santi iti] (są) [te] (oni) āhuḥ (oznajmili),
indriyebhyaḥ (od zmysłów) manaḥ (umysł) param (wyższy) [asti] (jest),
manasaḥ tu (ale od umysłu) buddhiḥ (roztropność) parā (wyższa) [asti] (jest),
yaḥ tu (ale który) buddheḥ (od roztropności) parataḥ (daleko ponad) saḥ (on) [asti] (jest).
indriyāṇi | – | indriya 1i.3 n. – zmysły (od: √ ind – posiadać moc); |
parāṇi | – | para 1i.3 n. – dalekie, odległe, poza, wcześniejsze, późniejsze, starożytne, ostateczne, najwyższe, najlepsze; |
āhuḥ | – | √ ah (mówić – odmiana jedynie w Perf. reszta form od: √ brū) Perf. P 1c.3 – powiedzieli; |
indriyebhyaḥ | – | indriya 5i.3 n. – od zmysłów (od: √ ind – posiadać moc); |
param | – | para 1i.1 n. – daleki, odległy, poza, wcześniejszy, późniejszy, starożytny, ostateczny, najwyższy, najlepszy; |
manaḥ | – | manas 1i.1 n. – umysł (od: √ man – myśleć); |
manasaḥ | – | manas 5i.1 n. – od umysłu (od: √ man – myśleć) |
tu | – | av. – ale, wtedy, z drugiej strony, i; |
parā | – | para 1i.1 f. – daleka, odległa, poza, wcześniejsza, późniejsza, starożytna, ostateczna, najwyższa, najlepsza; |
buddhiḥ | – | buddhi 1i.1 f. – roztropność, rozum, myśl, rozsądek, intelekt, percepcja, poznanie, idea, pogląd (od: √ budh – budzić, rozumieć, percepować); |
yaḥ | – | yat sn. 1i.1 m. – kto; |
buddheḥ | – | buddhi 5i.1 f. – od roztropności, od rozumu, od myśli, od rozsądk, od intelektu, od percepcji, od poznania, od idei, od poglądu (od: √ budh – budzić, rozumieć, percepować); |
parataḥ | – | av. – dalej, poza, daleko ponad (od: para – daleki, odległy, poza; ablativus nieodmienny zakończony na: -tas); |
tu | – | av. – ale, wtedy, z drugiej strony, i; |
saḥ | – | tat sn. 1i.1 m. – on; |
Legenda:
fragmenty komentowanego wersetu
cytaty z różnych pism
wprowadzenie polemiki
Zostało powiedziane: „na początku powściągnij zmysły i zniszcz wroga – żądzę”. Teraz będzie powiedziane jakie schronienie [należy przyjąć], by zniszczyć żądzę: |
indriyāṇy ādau niyamya kāmaṃ śatruṃ jahihi ity uktam | tatra kim āśrayaḥ kāmaṃ jahyāt ity ucyate — | |
Oznajmiono, że zmysły są wyżej, od zmysłów wyższy jest umysł, |
indriyāṇi parāṇy āhur indriyebhyaḥ paraṃ manaḥ | |
|
Zmysły – począwszy od słuchu, jest ich pięć. Uznawszy ciało za grube, zewnętrzne i ograniczone oraz zauważając, że [zmysły są] subtelniejsze, wewnętrzne i sięgające dalej, mędrcy oznajmili, że są one wyżej, czyli przewyższają [grube ciało]. Podobnie od zmysłów wyższy jest umysł mający naturę postanowień i wyobrażeń (saṃkalpa-vikalpa). Podobnie od umysłu wyższy jest rozum mający naturę pewności. |
indriyāṇi śrotrādīni pañca | dehaṃ sthūlaṃ bāhyaṃ paricchinnaṃ cāpekṣya saukṣmyāntaratva-vyāpitvādy-apekṣayā parāṇi prakṛṣṭāny āhuḥ paṇḍitāḥ | tathā indriyebhyaḥ paraṃ manaḥ saṃkalpa-vikalpātmakam | tathā manasas tu parā buddhir niścayātmikā | | |
Podobnie ten kto jest ponad wszelkim postrzegalnym i ponad zasięgiem rozumu, kto jest wcielony, kogo omracza żądza zakrywszy mu wiedzę – [żądza] wraz ze zmysłami, swym siedliskiem – ten przewyższa rozum. On jest obserwatorem rozumu, Nadjaźnią (paramātman). |
tathā yaḥ sarva-dṛśyebhyo buddhy-antebhyo ’bhyantaro yaṃ dehinam indriyādibhir āśrayair yuktaḥ kāmo jñānāvaraṇa-dvāreṇa mohayatīty uktam | buddheḥ paratas tu sa | sa buddher draṣṭā | paramātmā ||3.42|| |
jñānavirodhe pradhānānīndriyāṇy āhuḥ, yata indriyeṣu viṣayavyāpṛteṣu ātmani jñānaṃ na pravartate / indriyebhyaḥ paraṃ manaḥ indriyeṣu uparateṣv api manasi viṣayapravaṇe ātmajñānaṃ na saṃbhavati / manasas tu parā buddhiḥ manasi vṛttyantaravimukhe 'pi viparītādhyavasāyapravṛttau satyāṃ jñānaṃ na pravartate / sarveṣu buddhiparyanteṣu uparateṣv apīcchāparyāyaḥ kāmo rajassamudbhavo vartate cet, sa evaitānīndriyādīny api svaviṣaye vartayitvā ātmajñānaṃ niruṇaddhi / tad idam ucyate, yo buddheḥ paras tu saḥ iti / buddher api yaḥ paras sa kāma ityarthaḥ
indriyebhyaḥ parā hy arthā arthebhyaś ca paraṃ manaḥ |
manasas tu parā buddhir buddher ātmā mahān paraḥ ||
mahataḥ parama-vyaktam avyaktāt puruṣaḥ paraḥ |
puruṣān na paraṃ kiṃcit sā kāṣṭhā sā parā gatiḥ || [KaṭhU 1.3.10-11] iti |
atrātmanaḥ paratvasyaiva vākya-tātparya-viṣayatvād indriyādi-paratvasyāvivakṣitatvād indriyebhyaḥ parā arthā iti sthāne 'rthebhyaḥ parāṇīndriyāṇīti vivakṣābhedena bhagavad-uktaṃ na virudhyate | buddher asmad-ādi-vyaṣṭi-buddheḥ sakāśān mahān ātmā samaṣṭi-buddhi-rūpaḥ paraḥ mano mahān matir brahma pūr buddhiḥ khyātir īśvaraḥ iti vāyu-purāṇa-vacanāt | mahato hairaṇyagarbhyā buddheḥ param avyaktam avyākṛtaṃ sarva-jagad-bījaṃ māyākhyaṃ māyāṃ tu prakṛtiṃ vidyād iti śruteḥ | tad dhedaṃ tarhy avyākṛtam āsīt iti ca | avyaktāt sakāśāt sakala-jaḍa-varga-prakāśakaḥ puruṣaḥ pūrṇa ātmā paraḥ | tasmād api kaścid anyaḥ paraḥ syād ity ata āha puruṣān na paraṃ kiṃcid iti | kuta evaṃ yasmāt sā kāṣṭhā samāptiḥ sarvādhiṣṭhānatvāt | sā parā gatiḥ | so 'dhvanaḥ pāram āpnoti tad viṣṇoḥ paramaṃ padam ity ādi-śruti-prasiddhā parā gatir api saivety arthaḥ | tad etat sarvaṃ yo buddheḥ paratas tu sa ity anenoktam
pāñcabhautikād dehād indriyāṇi parāṇy āhur paṇḍitāḥ | tac cālīkatvāt tato ’tisūkṣmatvāt tad-vināśe 'vināśāc ca | indriyebhyaḥ manaḥ paraṃ jāgare teṣāṃ pravartakatvāt svapne teṣu svasmin vilīneṣu rājya-kartṛtvena sthitatvāc ca | manasas tu buddhiḥ parā, niścayātmaka-buddhi-vṛttyaiva saṅkalpātmaka-mano-vṛtteḥ prasarāt | yas tu buddher api parato 'sti, sa dehī jīvātmā cit-svarūpo dehādi-buddhy-antar-viviktayānubhūtaḥ san niḥśeṣa-kāma-kṣati-hetur bhavatīti | kaṭhāś caivaṃ paṭhanti –
indriyebhyaḥ parā hy arthā arthebhyaś ca paraṃ manaḥ |
manasas tu parā buddhir buddher ātmā mahān paraḥ || ity ādi |
asyārthaḥ – indriyebhyo 'rthā viṣayās tad-ākarsiktatvāt parāḥ pradhāna-bhūtāḥ | viṣayendriya-vyavahārasya mano-mūlatvād arthebhyo manaḥ paraṃ viṣaya-bhogasya niścaya-pūrvakatvāt saṃśayātmakān manaso manaḥ paraṃ viṣaya-bhogasya niścaya-pūrvakatvāt saṃśayātmakān manaso niścayātmikā buddhiḥ parā buddher bhogopakaraṇatvāt tasyāḥ sakāśād bhoktātmā jīvaḥ paraḥ sa cātmā mahān dehendriyāntaḥkaraṇa-svāmīti daihikaṃ karma tu pūrvābhyāsa-vaśāc cakra-bhramitvat setsyati
Mówią, że są zmysły wyższe,
a od zmysłów wyżej umysł,
od umysłu rozum wyższy,
On zaś wyższy od rozumu.