
arjuna uvāca
ayatiḥ śraddhayopeto yogāc calita-mānasaḥ
aprāpya yoga-saṃsiddhiṃ kāṃ gatiṃ kṛṣṇa gacchati
Update RequiredTo play the media you will need to either update your browser to a recent version or update your Flash plugin.
arjunaḥ (Ardźuna) uvāca (powiedział):
he kṛṣṇa (Kryszno!),
śraddhayā (wiarą) upetaḥ (obdarzony) ayatiḥ (nie trudzący się) yogāt (od jogi) calita-mānasaḥ (którego funkcje umysłu odeszły)
yoga-saṃsiddhim (doskonałości jogi) aprāpya (nie osiągnąwszy)
kām gatim (jaki cel?) gacchati (osiąga).
arjunaḥ |
– |
arjuna 1i.1 m. – biały, jasny; |
uvāca |
– |
√ vac (mówić) Perf. P 1c.1 – powiedział; |
ayatiḥ |
– |
a-yati 1i.1 m. – nie trudzący się, nie asceta (od: √ yat – porządkować, trudzić się); |
śraddhayā |
– |
śraddhā 3i.1 f. – przez wiarę (od: śrat – w złożeniach: wiara; √ dhā – pokładać [wiarę]; śraddhā – wiara, przekonanie); |
upetaḥ |
– |
upeta (upa- √ i – podchodzić, osiągać) PP 1i.1 m. – podeszły, obdarzony, posiadający; |
yogāt |
– |
yoga 5i.1 m. – od przyłączania, od zaprzęgnięcia, od zastosowania (od: √ yuj – zaprzęgać, łączyć); |
calita-mānasaḥ |
– |
calita-mānasa 1i.1 m. ; yasya mānasaṃ calitam asti saḥ – ten, którego czynności umysłowe odeszły od (od: √ cal – ruszać, trząść, PP calita – niestabilny, poruszony, odeszły; √ man – myśleć, manas – umysł, mānasa – to co związane jest z umysłem, wyobraźnia, myśli, umysł); |
aprāpya |
– |
na pra- √ āp (osiągać) absol. – nie osiągnąwszy, nie otrzymawszy; |
yoga-saṃsiddhim |
– |
yoga-sam-siddhi 2i.1 f. ; TP : yogasya saṃsiddhim iti – sukcesu w jodze (od: √ yuj – zaprzęgać, łączyć, yoga – przyłączanie, zysk, zaprzęgnięcie, zastosowanie, metoda, środki, jedna ze szkół filozofii indyjskiej; √ sidh – odnosić sukces, osiągać doskonałość, sam-siddhi – osiągnięcie, spełnienie, doskonałość, sukces); |
kām |
– |
kim sn. 2i.1 f. – jaką? |
gatim |
– |
gati 2i.1 f. – poruszanie się, drogę, podróż, rezultat, schronienie, źródło (od: √ gam – iść); |
kṛṣṇa |
– |
kṛṣṇa 8i.1 m. – o czarny; |
gacchati |
– |
√ gam (iść, osiągać) Praes. P 1c.1 – osiąga, idzie; |
ayatiḥ → ayataḥ (niepowściągnięty);
… → pada spoza wydania krytycznego występująca po drugiej padzie wersu 6.37:
ayaṃ niḥsaṃśayo yogo (ta joga pozbawiona wątpliwości);
… → werset spoza wydania krytycznego między drugą a trzecią padą wersu 6.37:
lipsamānaḥ satāṃ mārgaṃ pramūḍho brahmaṇaḥ pathi
aneka-citto vibhrānto mohasyaiva vaśaṃ gataḥ
Pragnący osiągnąć drogę świętych, [ale] omroczony co do ścieżki brahmana,
nie mający skupionego umysłu, zdezorientowany,
który dostał się we władzę omroczenia…
tatra yogābhyāsāṅgīkaraṇena ihaloka-paraloka-prāpti-nimittāni karmāṇi saṃnyastāni, yoga-siddhi-phalaṃ ca mokṣa-sādhanaṃ samyag darśanaṃ na prāptam iti, yogī yoga-mārgāt maraṇa-kāle calita-citta iti tasya nāśam āśaṅkayārjuna uvāca—
ayatir aprayatnavān yoga-mārge śraddhayāstikya-buddhyā copeto yogād anta-kāle ca calitaṃ mānasaṃ mano yasya sa calita-mānaso bhraṣṭa-smṛtiḥ so’prāpya yoga-saṃsiddhiṃ yoga-phalaṃ samyag-darśanaṃ kāṃ gatiṃ he kṛṣṇa gacchati
komentarz wspólny przy wersecie BhG 6.39
abhyāsa-vairāgyābhāvena kathañcid aprāpta-samyag-jñānaḥ kiṃ phalaṃ prāpnotīty arjuna uvāca ayatir it | prathamaṃ śraddhayopeta eva yoge pravṛttaḥ, na tu mithyācāratayā | tataḥ paraṃ tv ayatiḥ samyaṅ na yatate | śithilābhyāsa ity arthaḥ | evam abhyāsa-vairāgya-śaithilyād yogasya saṃsiddhiṃ phalaṃ jñānam aprāpya kāṃ gatiṃ prāpnoti ?
evaṃ prāktanena granthenotpanna-tattva-jñāno 'nutpanna-jīvan-mukti-paramo yogī mataḥ | utpanna-tattva-jñāna utpanna-jīvan-muktis tu paramo yogī mata ity uktam | tayor ubhayor api jñānād jñāna-nāśe 'pi yāvat prārabdha-bhogaṃ karma dehendriya-saṅghātāvasthānāt prārabdha-bhoga-karmāpāye ca vartamāna-dehendriya-saṅghātāpāyāt punar-utpādakābhāvād videha-kaivalyaṃ prati kāpi nāsty āśaṅkā | yas tu prāk-kṛta-karmabhir labdha-vividiṣā-paryanta-citta-śuddhiḥ kṛta-kāryatvāt sarvāṇi karmāṇi parityajya prāpta-paramahaṃsa-parivrājaka-bhāvaḥ paramahaṃsa-parivrājakam ātma-sākṣātkāreṇa jīvan-muktaṃ para-prabodhana-dakṣaṃ gurum upasṛtya tato vedānta-mahā-vākyopadeśaṃ prāpya tatrāsambhāvanā-viparīta-bhāvanākhya-pratibandha-nirāsāya athāto brahma-jijñāsā [Vs 1.1.1] ity ādy anāvṛttiḥ śabdāt [Vs 4.4.23] ity antayā catur-lakṣaṇa-mīmāṃsayā śravaṇa-manana-nididhyāsanāni guru-prasādāt kartum ārabhate sa śraddadhāno 'pi sann āyuṣo 'lpatvenālpa-prayatnatvād alabdha-jñāna-paripākaḥ śravaṇa-manana-nididhyāsaneṣu kriyamāṇeṣv eva madhye vyāpadyate | sa jñāna-paripāka-śūnyatvenānaṣṭājñāno na mucyate | nāpy upāsanā-sahita-karma-phalaṃ devalokam anubhavaty arcir-ādi-mārgeṇa | nāpi kevala-karma-phalaṃ pitṛ-lokam anubhavati dhūmādi-mārgeṇa | karmaṇām upāsanānāṃ ca tyaktatvāt | ata etādṛśo yoga-bhraṣṭaḥ kīṭādi-bhāvena kaṣṭāṃ gatim iyād ajñatve sati deva-yāna-pitṛ-yāna-mārgāsambandhitvād varṇāśramācāra-bhraṣṭavad athavā kaṣṭāṃ gatiṃ neyāt | śāstra-ninidta-karma-śūnyatvād vāmadevavad iti saṃśaya-paryākula-manā arjuna uvāca ayatir iti |
yatir yatna-śīlaḥ alpārthe nañ alavaṇā yavāgūr ity-ādivat | ayatir alpa-yatnaḥ | śraddhayā guru-vedānta-vākyeṣu viśvāsa-buddhi-rūpayopeto yuktaḥ | śraddhā ca sva-sahacaritānāṃ śamādīnām upalakṣaṇaṃ śānto dānta uparatas titikṣuḥ śraddhānvito bhūtvātmany evātmānaṃ paśyati iti śruteḥ | tena nityānitya-vastu-viveka ihāmutra-bhoga-virāgaḥ śama-damoparati-titikṣā-śraddhādi-sampan-mumukṣutā ceti sādhana-catuṣṭaya-sampanno gurum upasṛtya vedānta-vākya-śravaṇādi kurvann api paramāyuṣo 'lpatvena maraṇa-kāle cendriyāṇāṃ vyākulatvena sādhanānuṣṭhānāsambhavād yogāc calita-mānaso yogāc chravaṇādi-paripāka-labdha-janmanas tattva-sākṣātkārāc calitaṃ tat-phalam aprāptaṃ mānasaṃ yasya sa yogāniṣpattyaivāprāpya yoga-saṃsiddhiṃ tattva-jñāna-nimittām ajñāna-tat-kārya-nivṛttim apunar-āvṛtti-sahitām aprāpyātattva-jña eva mṛtaḥ san kāṃ gatiṃ he kṛṣṇa gacchati sugatiṃ durgatiṃ vā ? karmaṇāṃ parityāgāj jñānasya cānutpatteḥ śāstrokta-mokṣa-sādhanānuṣṭhāyitvāc chāstra-garhita-karma-śūnyatvāc ca
nanv abhyāsa-vairāgyābhyāṃ prayatnavataiva puṃsā yogo labhyata iti tvayocyate | yasyaitat tritayam api na dṛśyate, tasya kā gatir iti pṛcchati | ayatir alpa-yatnaḥ anavarṇāya vāgur itivad alpārthe nañ | atha ca śraddhayopeto yoga-śāstrāstikyena tatra śraddhayopeto yogābhyāsa pravṛtta eva, na tu loka-vañcakatvena mithyācāraḥ | kintv abhyāsa-vairāgyayor abhāvena yogāc calitaṃ viṣaya-pravaṇī-bhūtaṃ mānasaṃ yasya saḥ | ataeva yogasya saṃsiddhiṃ samyak siddhim aprāpyeti yat kiñcit siddhiṃ tu prāpta eveti yogārurukṣā-bhūmikāto 'grimāṃ yogāroha-bhūmikāyāḥ prathamāṃ kakṣāṃ gata iti bhāvaḥ
jñāna-garbho niṣkāma-karma-yogo 'ṣṭāṅga-yoga-śirasko nikhilopasarga-vimardanaḥ sva-paramātmāvalokanopāyo bhavatīty asakṛd uktam | tasya ca tādṛśasya nehābhikrama-nāśo 'stīti pūrvokta-mahimnas tan-mahimānaṃ śrotum arjunaḥ pṛcchati ayatir iti | abhyāsa-vairāgyābhyāṃ prayatnena ca yogaṃ pumān labhetaiva | yas tu prathamaṃ śraddhayā tādṛśa-yoga-nirūpaka-śruti-viśvāsenopetaḥ | kintv ayatir alpa-svadharmānuṣṭhāna-yatnavān anudārā yuvatiḥ itivad alpārthe 'tra nañ | śithila-prayatnatvād eva yogād aṣṭāṅgāc calitaṃ viṣaya-pravaṇaṃ mānasaṃ yasya saḥ | evaṃ ca svadharmānuṣṭhānābhyāsa-vairāgya-śaithilyād vividhasya yogasya samyak siddhiṃ hṛd-viśuddh-lakṣaṇām ātmāvalokana-lakṣaṇāṃ cāprāptaḥ kiṃcit siddhiṃ tu prāpta eva | śraddhāluḥ kiṃcid anuṣṭhita-svadharmaḥ prārabdha-yogo 'prāpta-yoga-phalo dehānte kāṃ gatiṃ gacchati ? he kṛṣṇa
Ardżuna rzekł:
Lecz ten, kto pełen ku tobie wierności, nie umie się okiełzać, czyje serce odpada od Jogi, kto nie osiągnął Jogi doskonałej, jaką drogą on pójdzie, o Kriszno?
Ardżuna.
Jaką drogą, o Krszno, kroczy człowiek, nie ujarzmiony, lecz wierzący, którego duch oddalił się od Jedności boskiej i nie mógł osiągnąć jej doskonałości.
Ardżuna mówi:
A ten, co wszedł w Jogę, lecz nie posiada samoopanowania, a jeno wiarę ma żywą, którego niespokojna myśl błąka się wciąż i od Jogi oddala, będąc niezdolny do osiągnięcia w niej doskonałości, jakąż drogą on pójdzie?
Ardżuna rzekł:
A jaki los czeka tego, Kriszno,
kto jest wprawdzie pełen wiary.
lecz czyje starania są wciąż niedostateczne,
czyj umysł chwiejny daleki jest od koncentracji,
kto nie osiągnął pełni jogi?
Ardżuna powiada:
A jeśli ktoś nie jest opanowany, choć wiarę posiadł żarliwą,
Lecz zbłąkany jego umysł od osiągnięcia jogi go oddala, to jakąż on ma drogą pójść, Kriszno?
Rzekł Ardżuna:
A co się dzieje z tym, Kryszno, kto wierząc, niezbyt się stara,
Czyj umysł odbiegł od jogi przed osiągnięciem spełnienia?
»Jakie jest przeznaczenie – zapytał Ardżuna –
Kogoś, kto praktykując jogę z pełną wiarą,
W umyśle odszedł od niej i doskonałości
Dlatego nie osiągnął?
Ardźuna rzekł:
Wiarę ma, lecz się nie stara
i od jogi myślą zbiega.
Kiedy, Kryszno, nie osiągnie
w jodze on doskonałości,
do jakiego celu zmierza?