śrī-bhagavān uvāca
pārtha naiveha nāmutra vināśas tasya vidyate
na hi kalyāṇa-kṛt kaś-cid durgatiṃ tāta gacchati
śrī-bhagavān | – | śrī-bhagavant 1i.1 m. ; TP : śriyā yukto bhagavān iti – Pan połączony z majestatem (od: śrī – blask, majestat, fortuna; √ bhaj – dzielić, dostarczać, radować się, oddawać cześć, bhaga – dział, udział, pomyślność, majątek; -mant / -vant – sufiks oznaczający posiadacza, bhagavant – posiadacz fortuny); |
uvāca | – | √ vac (mówić) Perf. P 1c.1 – powiedział; |
pārtha | – | pārtha 8i.1 m. – o synu Prythy (od: √ pṛth – rozszerzać, pṛthā – Kunti, matka Pandowiców); |
na | – | av. – nie; |
eva | – | av. – z pewnością, właśnie, dokładnie, jedynie; |
iha | – | av. – tutaj (często w znaczeniu: w tym świecie); |
na | – | av. – nie; |
amutra | – | av. – tam, w następnym świecie, w następnym życiu (od: adas – tamten – odległy, nie dostępny wzrokowi; locativus nieodmienny zakończony na -tra); |
vināśaḥ | – | vināśa 1i.1 m. – zniszczenie, zanik (od: vi- √ naś – niszczeć, zanikać); |
tasya | – | tat sn. 6i.1 m. – jego; |
vidyate | – | √ vid (być, istnieć) Praes. Ā 1c.1 – jest; |
na | – | av. – nie; |
hi | – | av. – ponieważ, albowiem, właśnie, zaiste, z pewnością; |
kalyāṇa-kṛt | – | kalyāṇa-kṛt 1i.1 m. ; yaḥ kalyāṇaṃ karoti saḥ – ten który czyni dobro (od: kalyāṇa – piękno, dobro, pomyślność; √ kṛ – robić; -kṛt – na końcu złożeń wskazuje na sprawcę, twórcę); |
kaś-cit | – | kim-cit sn. 1i.1 m. – jakikolwiek (od: kim – co?; -cit – partykuła nieokreśloności); |
durgatim | – | dur-gati 2i.1 f. – nieszczęście, cierpienie, bieda, piekło (od: dur / dus – prefiks: trudny, zły, twardy; √ gam – iść, gati – poruszanie się, droga, podróż, rezultat, schronienie, źródło); |
tāta | – | tāta 8i.1 m. – miły, kochany (zwrot pełen uczucia); |
gacchati | – | √ gam (iść, osiągać) Praes. P 1c.1 – osiąga, idzie; |
ubhayatrāpi tasya vināśo nāstīty atra hetum āha hi yasmāt kalyāṇa-kṛc chāstra-vihita-kārī kaścid api durgatim ihākīrtiṃ paratra ca kīṭādi-rūpatāṃ na gacchati | ayaṃ tu sarvotkṛṣṭa eva san durgatiṃ na gacchatīti kim u vaktavyam ity arthaḥ | tanoty ātmānaṃ putra-rūpeṇeti pitā tata ucyate | svārthike 'ṇi tata eva tāto rākṣasa-vāyasādivat | pitaiva ca putra-rūpeṇa bhajatīti putra-sthānīyasya śiṣyasya tāteti sambodhanaṃ kṛpātiśaya-sūcanārtham | yad uktaṃ yoga-bhraṣṭaḥ kaṣṭāṃ gatiṃ gacchati ajñatve sati deva-yāna-pitṛ-yāna-mārgānyatarāsambandhitvāt svadharma-bhraṣṭavad iti | tad ayuktam | etasya devayāna-mārga-sambandhitvena hetor asiddhatvāt | pañcāgni-vidyāyāṃ ya itthaṃ vidur ye cāmī araṇye śraddhāṃ satyam upāsate te 'rcir abhisambhavantīty aviśeṣeṇa pañcāgni-vidām ivātaskratūnāṃ śraddhā-satyavatāṃ mumukṣūṇām api deva-yāna-mārgeṇa brahma-loka-prāpti-kathanāt | śravaṇādi-parāyaṇasya ca yoga-bhraṣṭasya śraddhānvito bhūtvety anena śraddhāyāḥ prāptatvāt | śānto dānta ity anena cānṛta-bhāṣaṇa-rūpa-vāg-vyāpāra-nirodha-rūpasya satyasya labdhatvāt | bahir indiryāṇām ucchṛṅkhala-vyāpāra-nirodho hi damaḥ | yoga-śāstre ca ahiṃsā-satyāsteya-brahmacaryāparigrahā yamāḥ [YogaS 2.30] iti yogāṅga-svenoktatvāt | yadi tu satya-śabdena brahmaivocyate tadāpi na kṣatiḥ | vedānta-śravaṇāder api satya-brahma-cintana-rūpatvāt | atat-kratutve 'pi ca pañcāgni-vidām iva brahma-loka-prāpti-sambhavāt | tathā ca smṛtiḥ saṃnyāsād brahmaṇaḥ sthānam iti | tathā prātyahika-vedānta-vākya-vicārasyāpi brahma-loka-prāpti-sādhanatvāt samuditānāṃ teṣāṃ tat-sādhanatvaṃ kiṃ citram | ataeva sarva-sukṛta-rūpatvaṃ yogi-caritasya taittirīyā āmananti tasyaivaṃ viduṣo yajñasya ity ādinā | smaryate ca –
snātaṃ tena samasta-tīrtha-salile sarvā 'pi dattāvanir
yajñānāṃ ca kṛtaṃ sahasram akhilā devāś ca sampūjitāḥ |
saṃsārāc ca samuddhṛtāḥ sva-pitaras trailokya-pūjyo 'py asau
yasya brahma-vicāraṇe kṣaṇam api sthairyaṃ manaḥ prāpnuyāt || iti
Chwalebny Pan rzekł:
Synu Prythy, o mój miły,
nie ulegnie on zatracie
ani tutaj, ni w zaświatach.
Bowiem nikt, kto czyni dobro,
ku nieszczęściu nie podąża.