udārāḥ sarva evaite jñānī tv ātmaiva me matam
āsthitaḥ sa hi yuktātmā mām evānuttamāṃ gatim
Update RequiredTo play the media you will need to either update your browser to a recent version or update your Flash plugin.
ete sarve eva (zaiste ci wszyscy) udārāḥ [santi] (są szlachetni),
jñānī tu (lecz mądry) [me] ātmā eva (jest jedynie moją duszą) me matam [āsthitaḥ] (przestrzegającym mojego poglądu) / (lub: takie jest moje zdanie),
sa hi (zaiste on) yuktātmā (którego jaźń jest zaprzężona) mām eva (mnie jedynie) anuttamām (niedościgniony) gatim (rezultat) āsthitaḥ (który osiągnął).
udārāḥ |
– |
udāra 1i.3 m. – najlepsi, szlachetni, doskonali, szczodrzy; |
sarve |
– |
sarva sn. 1i.3 m. – wszyscy; |
eva |
– |
av. – z pewnością, właśnie, dokładnie, jedynie; |
ete |
– |
etat sn. 1i.3 m. – ci; |
jñānī |
– |
jñānin 1i.1 m. – mądry, wiedzący (od: √ jñā – wiedzieć, rozumieć); |
tu |
– |
av. – ale, wtedy, z drugiej strony, i; |
ātmā |
– |
ātman 1i.1 m. – jaźń; |
eva |
– |
av. – z pewnością, właśnie, dokładnie, jedynie; |
me |
– |
asmat sn. 6i.1 – mój (skrócona forma od: mama); |
matam |
– |
mata ( √ man – myśleć) PP 1i.1 n. – myślany, uważany, szanowany; myśl, opinia, punkt widzenia, wola; |
āsthitaḥ |
– |
āsthita (ā- √ sthā – iść ku, wykonywać) PP 1i.1 m. – pozostający, znajdujący się w pobliżu, idący ku, ten który się wspiął; |
saḥ |
– |
tat sn. 1i.1 m. – on; |
hi |
– |
av. – ponieważ, albowiem, właśnie, zaiste, z pewnością; |
yuktātmā |
– |
yuktātman 1i.1 m. ; BV : yasyātmā yukto ‘sti saḥ – ten, którego jaźń jest zaprzężona (od: √ yuj – zaprzęgać, łączyć, PP yukta – połączony, zaprzężony, ātman – jaźń); |
mām |
– |
asmat sn. 2i.1 – mnie; |
eva |
– |
av. – z pewnością, właśnie, dokładnie, jedynie; |
anuttamām |
– |
an-uttamā 2i.1 f. – nie mający wyższego, niezrównany, niedościgniony (od: ut-tama – najbardziej wyniesiony, najwyższy, stopień najwyższy od: ud – ponad, wyżej); |
gatim |
– |
gati 2i.1 f. – poruszanie się, drogę, podróż, rezultat, schronienie, źródło (od: √ gam – iść); |
matam → mataḥ (zamysł);
mām eva → mamaiva (mój jedynie);
anuttamām → anuttamam (niedościgniony);
na tarhy ārtādayas trayo vāsudevasya priyāḥ ? na | kiṃ tarhi ?—
udārā utkṛṣṭāḥ sarva evaite | trayo’pi mama priyā evety arthaḥ | na hi kaścin mad-bhakto vāsudevasyāpriyo bhavati | jñānī tv atyarthaṃ priyo bhavatīti viśeṣaḥ | tat kasmāt ? ity ata āha—jñānī tv ātmaiva, nānyo matta iti me mama mataṃ niścayaḥ | āsthita āroḍhuṃ pravṛttaḥ sa jñānī hi yasmād aham eva bhagavān vāsudevo nānyo’smīty evaṃ yuktātmā samāhita-cittaḥ san mām eva paraṃ brahma gantavyam anuttamāṃ gatiṃ gantuṃ pravṛtta ity arthaḥ
sarva evaite mām evopāsata iti udārāḥ vadānyāḥ / ye matto yat kiṃcid api gṛhṇanti, te hi mama sarvasvadāyinaḥ / jñānī tv ātmaiva me matam tadāyattadhāraṇo 'ham iti manye / kasmād evam? yasmād ayaṃ mayā vinātmadhāraṇāsaṃbhāvanayā mām evānuttamaṃ prāpyam āsthitaḥ, atas tena vinā mamāpy ātmadhāraṇaṃ na saṃbhavati / tato mamātmā hi saḥ
tarhi kim itare trayas tad-bhaktāḥ saṃsaranti ? na hi na hīty āha udārā iti | sarve 'py eta udārā mahānto mokṣa-bhāja evety arthaḥ | jñānī tu punar ātmaiveti me mataṃ niścayaḥ | hi yasmāt sa jñānī yuktātmā mad-eka-cittaḥ san na vidyata uttamā yasyās tām anuttamāṃ gatiṃ mām evāsthita āśritavān mad-vyatiriktam anyat phalaṃ na manyata ity arthaḥ
tat-kim ārtādayas tava na priyāḥ ? na, atyartham iti viśeṣaṇād ity āha udārā iti | eta ārtādayaḥ sa-kāmā api mad-bhaktāḥ sarve trayo 'py udārā evotkṛṣṭā eva pūrva-janmārjitāneka-sukṛta-rāśitvāt | anyathā hi māṃ na bhajeyur eva | ārtasya jijñāsor arthārthinaś ca mad-vimukhasya kṣudra-devatā-bhaktasyāpi bahulam upalambhāt | ato mama priyā eva te | na hi jñānavān ajño vā kaścid api bhakto mamāpriyo bhavati | kintu yasya yādṛśī mayi prītir mamāpi tatra tādṛśī prītir iti svabhāva-siddham etat | tatra sa-kāmānāṃ trayāṇāṃ kāmyamānam api priyam aham api priyaḥ | jñāninas tu priyāntara-śūnyasyāham eva niratiśaya-prīti-viṣayaḥ | ataḥ so 'pi mama niratiśaya-prīti-viṣaya iti viśeṣaḥ | anyathā hi mama kṛtajñatā na syāt kṛtaghnatā ca syāt | ataevātyartham iti viśeṣaṇam upāttaṃ prāk | yathā hi yad eva vidyayā karoti śraddhayopaniṣadā tad eva vīryavattaraṃ bhavati ity atra tarab-arthasya vivakṣitatvād vidyā-divyātirekena kṛtam api karma vīryavad bhavaty eva | tathātyarthaṃ jñānī bhakto mama priya ity ukter yo jñāna-vyatirekeṇa bhaktaḥ so 'pi priya iti paryavasyaty eva | atyartham iti viśeṣaṇasya vivakṣitatvāt | uktaṃ hi — ye yathā māṃ prapadyante tāṃs tathaiva bhajāmy aham [Gītā 4.11] iti | ato mām ātmatvena jñānavān jñānī | ātmaiva na matto bhinnaḥ tv aham eva sa iti mama mataṃ niścayaḥ | tu-śabdaḥ sa-kāma-bheda-darśi-tritayāpekṣayā niṣkāmatva-bhedādarśitva-viśeṣa-dyotanārthaḥ | hi yasmāt | sa jñānī yuktātmā sadā mayi samāhita-cittaḥ san māṃ bhagavantam anantam ānanda-ghanam ātmānam evānuttamāṃ sarvotkṛṣṭāṃ gatiṃ gantavyaṃ paramaṃ phalam āsthito 'ṅgīkṛtavān, na tu mad-bhinnaṃ kim api phalaṃ sa manyata ity arthaḥ
tarhi kim ārtādyās trayas tava na priyās tatra na hi na hīty āha udārā iti | ye māṃ bhajante, mattaḥ kiṃcit kāmitaṃ mayāpi ditsitaṃ gṛhṇanti te bhakta-vatsalāya mahyaṃ bahu-pradāyinaḥ priyā eveti bhāvaḥ | jñānī tv ātmaiveti sa hi bhajann atha ca mattaḥ kim api svargāpavargādikaṃ nākaṅkṣata iti | atas tad-adhīnasya mama sa ātmaiveti mama mataṃ matiḥ | yataḥ sa māṃ śyāmasundarākāram evānuttamāṃ sarvottamāṃ gatiṃ prāpyāsthitaḥ niścitavān | na tu mama nirviśeṣa-svarūpa-brahma-nirvāṇam iti bhāvaḥ | evaṃ ca niṣkāma-pradhānībhūta-bhaktimān jñānī bhakta-vatsalena bhagavatā svātmatvenābhimanyate | kevala-bhaktimān ananyas tu ātmano 'py ādhikyena | yad uktaṃ –
na tathā me priyatama ātma-yonir na śaṅkaraḥ |
na ca saṅkarṣaṇo na śrīr naivātmā ca yathā bhavān || [BhP 11.14.15] iti |
nāham ātmānam āśāse mad-bhaktaiḥ sādhubhir vinā [BhP 9.4.64] iti |
ātmārāmo 'py arīramat [BhP 10.29.42] ity ādi
nanv ārtādayas tava priyā na bhavanti maivam atyartham iti viśeṣaṇād ity āha udārā iti | sarva evaite ārtādaya udārā vadānyāḥ | udāro dātṛ-mahator ity amaraḥ | ye māṃ bhajanto mayā ditsitaṃ kiṃcit svābhīṣṭaṃ matto gṛhṇanti te bhakta-vātsalyaṃ mahyaṃ prayacchanto mama bahu-pradāḥ priyā eveti bhāvaḥ | jñānī tu mamātmaiveti matam | hi yasmāt sa jī̀iānī yuktātmā mad-arpita-manā matto 'nyat kiṃcid apy anicchann atipriyeṇa mayā vinā lavam api sthātum asamartho mām eva sarvottamāṃ matiṃ prāpyam āsthitaḥ niścitavān atas tena tādṛśena vinā lavam api sthātum asamarthasya mamātmaiva saḥ | na ca jñāni-jīvasya hariḥ svenābhedam āheti vācyam | jñāna-bhajatvāsiddher bhajatāṃ cāturvidhyāsiddher mokṣe bheda-vākya-vyākopāc ca | tasmād atipriyatvād eva tatrātmety uktir mamātmā bhadrasena itivat | ātmaiva mana eva matam ity apare
Wszyscy są godni czci, lecz poznający jest według mnie mną samym, gdyż, oddany mi całą duszą, wstępuje we mnie – w swój cel najwyższy.
Wszyscy ci służebnicy moi są dobrzy; lecz mędrzec jest mną samym, bo w Jedności duchowej idzie za mną, jako ostatnią swoją drogą.
Wszyscy oni są zacni, lecz mędrzec jest zaiste Mnie samemu podobien, bowiem z duchem zjednoczony, we Mnie – Którym jest Celem najwyższym – skupiony trwa.
Wszyscy oni są godni uznania,
tego jednak, kto poznał prawdę,
uważam za samego siebie.
On bowiem, pogrążony w jodze, jest we mnie,
swym przeznaczeniu najwyższym.
Szlachetni zaiste są oni wszyscy, lecz Ja myślę, iż mędrzec jest zaprawdę taki sam jak Ja, nieporuszony,
Na zawsze z duchem zjednoczony, a Ja jestem dla niego celem doskonałym.
Ci wszyscy są wyniesieni, lecz mędrzec jest mi mną samym,
Bo tylko mnie obrał sobie, skupiony, za cel najwyższy.
Każdy z nich jest wspaniały, jednak, Moim zdaniem,
Ten, kto wiedzę posiada, do Mnie jest podobny,
Gdyż przez swoje oddanie jednoczy się ze Mną
I w ten sposób osiąga cel najdoskonalszy.
Oni wszyscy są szlachetni,
ale mądry jest mą jaźnią,
zaprzężony, spoczął we mnie –
w tym najdoskonalszym celu.