bhūta-grāmaḥ sa evāyaṃ bhūtvā bhūtvā pralīyate
rātry-āgame ‘vaśaḥ pārtha prabhavaty ahar-āgame
Update RequiredTo play the media you will need to either update your browser to a recent version or update your Flash plugin.
he pārtha (Prythowicu!),
ayam sa eva (ten on właśnie) bhūta-grāmaḥ (zbiór bytów) bhūtvā bhūtvā (powstając ciągle na nowo)
rātry-āgame (z nadejściem nocy) pralīyate (wtapia się),
ahar-āgame (z nadejściem dnia) [punaḥ ayam] (ponownie on) avaśaḥ (bezwolny) prabhavati (powstaje).
bhūta-grāmaḥ |
– |
bhūta-grāma 1i.1 m. ; TP : bhūtānāṃ grāma iti – zbiór istot (od: √ bhū – być, PP bhūta – będący, prawdziwy, istota, byt; grāma – zbiór, mnogość, wieś); |
saḥ |
– |
tat sn. 1i.1 m. – ten; |
eva |
– |
av. – z pewnością, właśnie, dokładnie, jedynie; |
ayam |
– |
idam sn. 1i.1 m. – ów; |
bhūtvā bhūtvā |
– |
√ bhū (być) absol. – powstawszy, powstawszy (podwojenie w znaczeniu continuum); |
pralīyate |
– |
pra- √ lī (rozpuszczać się, znikać, ginąć) Praes. Ā 1c.1 – znika, ginie; |
rātry-āgame |
– |
rātry-āgama 7i.1 m. ; TP : rātrer āgama iti – w nadejściu nocy (od: √ rā – obdarowywać lub √ ram – radować, rātri – noc; ā- √ gam – przychodzić, āgama – przybycie); |
avaśaḥ |
– |
avaśa 1i.1 m. – bez władzy, bezwolny (od: √ vaś – pragnąć, podporządkowywać, rozkazywać, posiadać w mocy, vaśa – pragnienie, moc, kontrola, dominacja); |
pārtha |
– |
pārtha 8i.1 m. – o synu Prythy (od: √ pṛth – rozszerzać, pṛthā – Kunti, matka Pandowiców); |
prabhavati |
– |
pra- √ bhū (powstawać, wyłaniać się) Praes. P 1c.1 – powstaje, wyłania się; |
ahar-āgame |
– |
ahar-āgama 7i.1 m. ; TP : ahnar āgama iti – w nadejściu dnia (od: ahar / ahan – dzień; ā- √ gam – przychodzić, āgama – przybycie); |
evāyaṃ → evāhaṃ (zaiste ja);
bhūtvā bhūtvā → evaṃ bhūtvā (w ten sposób powstawszy);
rātry-āgame ‘vaśaḥ → rātry-āgame ‘vaśaṃ (z rozpoczęciem nocy bezwiednie);
prabhavati → prabhavaṃti (powstają);
akṛtābhyāgama-kṛta-vipraṇāśa-doṣa-parihārārthaṃ bandha-mokṣa-śāstra-pravṛtti-sāphalya-pradarśanārtham avidyādi-kleśa-mūla-karmāśaya-vaśāc cāvaśo bhūta-grāmo bhūtvā bhūtvā pralīyata ity ataḥ saṃsāre vairāgya-pradarśanārthaṃ cedam āha—
bhūta-grāmo bhūta-samudāyaḥ sthāvara-jaṅgama-lakṣaṇo yaḥ pūrvasmin kalpa āsīt sa evāyaṃ nānyaḥ | bhūtvā bhūtvāhar-āgame | pralīyate punaḥ punaḥ rātry-āgame’hnaḥ kṣaye’vaśo’svatantra eva | he pārtha | prabhavati jāyate’vaśa evāhar-āgame
brahmalokaparyantānāṃ lokānāṃ tadantarvartināṃ ca paramapuruṣasaṅkalpakṛtām utpattivināśakālavyavasthām āha
ye manuṣyādicaturmukhāntānāṃ matsaṅkalpakṛtāhorātravyavasthāvido janāḥ, te brahmaṇaś caturmukhasya yad ahaḥ tac caturyugasahasrāvasānaṃ viduḥ, rātriṃ ca tathārūpām / tatra brahmaṇo 'harāgamasamaye trailokyāntarvartinyo dehendriyabhogyabhogasthānarūpā vyaktaś caturmukhadehāvasthād avyaktāt prabhavanti / tatraiva avyaktāvasthāviśeṣe caturmukhadehe rātryāgamasamaye pralīyante / sa evāyaṃ karmavaśyo bhūtagrāmo 'harāgame bhūtvā bhutvā rātryāgame pralīyate / punar apy aharāgame prabhavati / tathā varṣatāvasānarūpayugasahasrānte brahmalokaparyantā lokāḥ brahmā ca, „pṛthivyapsu pralīyate āpastejasi līyante” ityādikrameṇa avyaktākṣaratamaḥparyantaṃ mayy eva pralīyante / evaṃ madvyatiriktasya kṛtsnasya kālavyavasthayā matta utpatteḥ mayi pralayāc cotpattivināśayogitvam avarjanīyam ity aiśvaryagatiṃ prāptānāṃ punarāvṛttir aparihāryā / mām upetānāṃ tu na punarāvṛttiprasaṅgaḥ
atra ca kṛta-nāśākṛtābhyāgama-śaṅkāṃ vārayan vairāgyārthaṃ sṛṣṭi-praylaya-pravāhasyāvicchedaṃ darśayati bhūta-grāma iti | bhūtānāṃ carācara-prāṇinām | grāmaḥ samūhaḥ | yaḥ prāg āsīt sa evāyam ahar-āgame bhūtvā bhūtvā rātrer āgame pralīyante pralīya pralīya punar apy ahar-āgame 'vaśaḥ karmādi-paratantraḥ san prabhavati nānya ity arthaḥ
evam āśu-vināśitve 'pi saṃsāra-stha na nivṛttiḥ kleśa-karmādibhir avaśatayā punaḥ punaḥ prādurbhāvāt prādurbhūtasya ca punaḥ kleśādi-vaśenaiva tirobhāvāt | saṃsāre viparivartamānānāṃ sarveṣām api prāṇinām asvātantryād avaśānām eva janma-maraṇādi-duḥkha-prabandha-sambandhād alam anena saṃsāreṇeti-vairāgyotpatty-arthaṃ samāna-nāma-rūpatvena ca punaḥ punaḥ prādurbhāvāt kṛta-nāśākṛtābhyāgama-parihārārthaṃ cāha bhūta-grāma iti | bhūta-grāmo bhūta-samudāyaḥ sthāvara-jaṅgama-lakṣaṇo yaḥ pūrvasmin kalpe sthitaḥ sa evāyam etasmin kalpe jāyamāno 'pi na tu pratikalpam anyo 'nyac ca | asat-kārya-vādānabhyupagamāt |
sūryā-candramasau dhātā yathā-pūrvam akalpayat |
divaṃ ca pṛthivīṃ cāntarikṣam atho suvaḥ || iti śruteḥ | (MahānārāyaṇaU 1.65)
samāna-nāma-rūpatvād āvṛttāv apy avirodhau darśanāt smṛteś ca (Vs 1.3.30) iti nyāyāc ca | avaśa ity avidyā-kāma-karmādi-paratantraḥ | he pārtha spaṣṭam itarat
evam eva bhūtānāṃ carācara-prāṇināṃ grāmaḥ samūhaḥ
ye pralīnās te punar na bhaviṣyantīti kṛta-hānyākṛtābhyāgama-śaṅkā syāt tāṃ nirasyann āha bhūteti | bhūta-grāmaḥ sthira-cara-prāṇi-samūho 'vaśaḥ karmādhīnaḥ san tathā cedṛśa-janma-mṛtyu-pravāha-saṅkule prapañce 'smin vivekināṃ vairāgyaṃ yuktam ity uktam
Cały ten rój istnień, ciągle na nowo się tworząc, rozpływa się, gdy noc nadchodzi i powstaje znów, bez własnej woli, gdy dzień się zjawia, o Partho!
Tak więc cały ten zespół istnień żyje i odżywa po kolei, rozprasza się ze zbliżeniem nocy i odradza się z nadejściem dnia,
Niezliczoność istnień pojawiających się wciąż i wciąż od nowa, roztapia się za nadejściem Nocy i wypływa znów, zgodnie z Prawem, a bez woli własnej, gdy nadchodzi Dzień.
Ten więc oto zespół stworzeń
po długim okresie trwania [w postaci przejawionej]
rozpływa się, bezwolny,
gdy nadchodzi noc, o synu Prithy,
a kiedy nadchodzi dzień — pojawia się na powrót.
Wszystkie istoty wciąż się wyłaniające znikają wraz z nastaniem nocy,
A gdy dzień, Partho, nadejdzie, to naturze swej poddane znów się przejawiają.
Ta, Partho, istot gromada, powstając, wciąż się rozpuszcza
Bezwolnie z nadejściem nocy – by powstać, gdy dzień nastanie.
Niezliczone istoty rodzą się i giną,
Jak tylko noc się zbliża, by bez własnej woli
Powrócić z dnia początkiem, Partho – synu Kunti.
Z przyjściem nocy ten zbiór bytów,
powstający wciąż na nowo,
się rozpływa, synu Prythy,
z dniem bezwolnie znów powstaje.