
moghāśā mogha-karmāṇo mogha-jñānā vicetasaḥ
rākṣasīm āsurīṃ caiva prakṛtiṃ mohinīṃ śritāḥ
Update RequiredTo play the media you will need to either update your browser to a recent version or update your Flash plugin.
[te] (ci) moghāśāḥ (których nadzieje są daremne) mogha-karmāṇa (których czyny są daremne) mogha-jñānāḥ (których wiedza jest daremna) vicetasaḥ (bezrozumni)
mohinīm (omraczającej) rākṣasīm (piekielnej) āsurīm ca eva (i właśnie na demonicznej) prakṛtim (naturze) śritāḥ (wsparci na).
moghāśāḥ |
– |
moghāśa 1i.3 m. ; BV : yeṣām āśā moghāḥ santi te – ci, których nadzieje są daremne (od: mogha – próżny, daremny; √ aś – zdobywać, osiągać, jeść, radować się, āśa – zdobycz, pożywienie, āśā – nadzieja, pragnienie); |
mogha-karmāṇaḥ |
– |
mogha-karman 1i.3 m. ; BV : yeṣāṃ karmāṇi moghāni santi te – ci, których czyny są daremne (od: mogha – próżny, daremny; √ kṛ – robić, karman – czyn, działanie i jego skutki); |
mogha-jñānāḥ |
– |
mogha-jñāna 1i.3 m. ; BV : yeṣāṃ jñānaṃ mogham asti te – ci, których wiedza jest daremna (od: mogha – próżny, daremny; √ jñā – wiedzieć, rozumieć, jñāna – wiedza, mądrość, inteligencja); |
vicetasaḥ |
– |
vi-cetas 1i.3 m. – nierozumni, bezmyślni, skonsternowani (od: √ cit – postrzegać, myśleć, cetas – umysł, myśl, serce, świadomość); |
rākṣasīm |
– |
rākṣasī 2i.1 f. – piekielnej, demonicznej (od: √ rakṣ – chronić, rakṣas – strażnik, zła istota, rākṣasa – leśne demony zjadające ludzi); |
āsurīm |
– |
āsurī 2i.1 f. – demonicznej, związanej z rywalami niebian (od: asura – rywal niebian, demon); |
ca |
– |
av. – i; |
eva |
– |
av. – z pewnością, właśnie, dokładnie, jedynie; |
prakṛtim |
– |
prakṛti 2i.1 f. – naturze, podstawie, praprzyczynie, przejawionym świecie (od: pra- √ kṛ – stwarzać); |
mohinīm |
– |
mohinī 2i.1 f. – omraczającej (od: √ muh – mylić się, być skonfundowanym, omroczonym, ogłupiałym, PPr mohin – omraczający); |
śritāḥ |
– |
śrita ( √ śri – spoczywać na, wspierać się na) PP 1i.3 m. – wsparci, schronieni, spoczywający na (na kim? – łączy się z accusativusem); |
mogha-jñānā → mogha-jñāna- / moha-jñānā (daremna wiedza / których wiedza jest błędna);
rākṣasīṃ i
āsurīṃ zamieniają się miejscami;
rākṣasīm āsurīṃ caiva → rākṣasī mām upāśritya;
mohinīṃ → mohanīṃ (omraczającą);
śritāḥ → sthāḥ (stojący);
kathaṃ ?—
moghāśā vṛthā āśā āśiṣo yeṣāṃ te moghāśāḥ | tathā mogha-karmāṇo yāni cāgnihotrādīni tair anuṣṭhīyamānāni karmāṇi tāni ca, teṣāṃ bhagavat-paribhavāt, svātma-bhūtasyāvajñānāt moghāny eva niṣphalāni karmāṇi bhavantīti mogha-karmāṇaḥ | tathā mogha-jñānā moghaṃ niṣphalaṃ jñānaṃ yeṣāṃ te mogha-jñānāḥ, jñānam api teṣāṃ niṣphalam eva syāt | vicetaso vigata-vivekāś ca te bhavantīty abhiprāyaḥ | kiṃ ca—te bhavanti rākṣasīṃ rakṣasāṃ prakṛtiṃ svabhāvam āsurīm asurāṇāṃ ca prakṛtiṃ mohinīṃ moha-karīṃ dehātma-vādinīṃ śritāḥ āśritāḥ, | chindhi, bhindhi, piba, khāda, parasvam apahara, ity evaṃ vadana-śīlāḥ krūra-karmāṇo bhavantīty arthaḥ | asuryā nāma te lokāḥ [īnāṃśauttaṃ 3] iti śruteḥ
mama manuṣyatve paramakāruṇyādiparatvatirodhānakarīṃ rākṣasīm āsurīṃ ca mohinīṃ prakṛtim āśritāḥ, moghāśāḥ moghvāñ chitāḥ niṣphalavāñ chitāḥ, moghkarmāṇaḥ moghārambhāḥ, moghajñānāḥ sarveṣu madīyeṣu carācareṣv artheṣu viparītajñānatayā niṣphalajñānāḥ, vicetasaḥ tathā sarvatra vigatayāthātmyajñānāḥ māṃ sarveśvaram itarasamaṃ matvā mayi ca yat kartum icchanti, yad uddiśyārambhān kurvate, tat sarvaṃ moghaṃ bhavatītyarthaḥ
kiṃ ca moghāśā iti | matto 'nyad devatāntaraṃ kṣipraṃ phalaṃ dāsyatīty evaṃ bhūtā moghā niṣphalaivāśā yeṣāṃ te | ataeva mad-vimukhatvān moghāni niṣphalāni karmāṇi yeṣāṃ te | mogham eva nānā-kutarkāśritaṃ śāstra-jñānaṃ yeṣāṃ te | ataeva vicetaso vikṣipta-cittāḥ | sarvatra hetuḥ rākṣasīṃ tāmasīṃ hiṃsādi-pracurām āsurīṃ ca rājasīṃ kāma-darpādi-bahulāṃ mohinīṃ buddhi-bhraṃśa-karīṃ prakṛtiṃ svabhāvaṃ śritā āśritāḥ santaḥ | mām avajānantīti pūrveṇānvayaḥ
te ca bhagavad-avajñāna-nindana-janita-mahā-durita-pratibaddha-buddhayo nirantaraṃ niraya-nivāsārhā eva moghāśā iti | īśvaram antareṇa karmāṇy eva naḥ phalaṃ dāsyantīty evaṃrūpā moghā niṣphalaivāśā phala-prārthanā yeṣāṃ te | ataeveśvara-vimukhatvān moghāni śrama-mātra-rūpāṇy agnihotrādīni karmāṇi yeṣāṃ te | tathā mogham īśvarāpratipādaka-kutarka-śāstra-janitaṃ jñānaṃ yeṣāṃ te | kuta evaṃ yato vicetaso bhagavad-avajñāna-janita-durita-pratibaddha-viveka-vijñātāḥ | kiṃ ca te bhagavad-avajñāna-vaśād rākṣasīṃ tāmasīm avihita-hiṃsā-hetu-dveṣa-pradhānām āsurīṃ ca rājasīṃ śāstrānabhyanujñāta-viṣaya-bhoga-hetu-rāga-pradhānāṃ ca mohinīṃ śāstrīya-jñāna-bhraṃśa-hetuṃ prakṛtiṃ svabhāvam āśritā eva bhavanti | tataś ca – trividhaṃ narakasyedaṃ dvāraṃ nāśanam ātmanaḥ | kāmaḥ krodhas tathā lobhaḥ ity ukta-naraka-dvāra-bhāgitayā naraka-yātanām eva te satatam anubhavantīty arthaḥ
nanu ye mānuṣīṃ māyā-mayīṃ tanum āśrito 'yam īśvara iti matvā tvām avajānanti | teṣāṃ kā gatis tatrāha moghāśā iti | yadi bhaktā api syus tad api moghāśā bhavanti | mat-sālokyādim abhivāñchitaṃ na prāpnuvanti | yadi te karmiṇas tadā mogha-karmāṇaḥ karma-phalaṃ svargādikaṃ na labhante | yadi te jñāninas tarhi mogha-jñānā jñāna-phalaṃ mokṣaṃ na vidanti | tarhi te kiṃ prāpunvantīty ata āha rākṣasīm iti | te rākṣasīṃ prakṛtiṃ rākṣasānāṃ svabhāvaṃ śritāḥ prāptā bhavantīty arthaḥ
nanu pāñcabhautika-mānuṣa-tanum ānugra-puṇyaḥ puru-tejāḥ ko 'py ayam iti bhāvena tvām avajānatāṃ kā gatiḥ syāt tatrāha mogheti | yadi te īśvara-bhaktā api syus tad api moghāśā niṣphala-mokṣa-vāñchāḥ syuḥ | yadi te 'gni-hotrādi-karma-niṣṭhās tadā mogha-karmāṇaḥ pariśrama-rūpāgnihotrādikāḥ syuḥ | yadi te jñānāya vedāntādi-śāstra-pariśīlanas tadā mogha-jñānā niṣphala-tad-bodhāḥ syuḥ | evaṃ kutaḥ ? yatas te vicetasaḥ | nitya-siddha-manuṣya-saṃniveśi-sākṣāt-para-brahma-mad-avajñā-janita-pāpa-pratibaddha-viveka-jñānā ity arthaḥ | ataevam uktaṃ bṛhad-vaiṣṇave-
yo vetti bhautikaṃ dehaṃ kṛṣṇasya paramātmanaḥ |
sa sarvasmād bahiṣkāryaḥ śrauta-smārt a-vidhānataḥ |
mukhaṃ tasyāvalokyāpi sa-celaṃ snānam ācaret || iti |
tarhi te kiṃ phalaṃ labhante ? tatrāha rākṣasīṃ hiṃsādi-pracurām tāmasīm āsurīṃ kāma-garvādi-pracurāṃ rājasīṃ mohinīṃ viveka-vilopinṃ prakṛtiṃ svabhāvaṃ śritā narake nivāsārhās tiṣṭhanti
Nadzieja ich jest próżna, czyn próżny i wiedza próżna, – nierozumni lgną do mej demonicznej, nieboskiej, obłędnej rozsnowy!
Lecz próżne są ich nadzieje, czcze są ich dzieła, czczą jest ich wiedza; ich myśl jest obłąkana; są poddani burzliwej potędze rakszasów i asurów.
O pustej wiedzy, próżnych nadziejach i jałowych czynach, pozbawieni rozumu i rozpoznawania, dzielą przebiegłą i dziką demonów naturę.
Próżne są ich nadzieje i próżne uczynki,
próżna jest ich wiedza, fałszywe mniemania:
ulegają naturze zwodniczej,
właściwej rakszasom i asurom.
Ludzie daremnych nadziei, bezowocnych czynów, wiedzy bezużytecznej, Umysłów omamionych, przyjmują zwodniczą naturę złych duchów i demonów.
Próżna nadzieja, czyn próżny i próżna wiedza u głupców –
Muzą zwodniczej naturze rakszasów oraz asurów!
Próżne pokładają
Nadzieje w ciężkiej pracy. Próżna jest ich wiedza.
Żyją niczym demony bezbożnej natury.
Nadzieje bezmyślnych próżne,
czcze ich czyny, próżna wiedza,
gdyż w Naturze się schronili
czarciej, złudnej, demonicznej.