
yathākāśa-sthito nityaṃ vāyuḥ sarvatra-go mahān
tathā sarvāṇi bhūtāni mat-sthānīty upadhāraya
Update RequiredTo play the media you will need to either update your browser to a recent version or update your Flash plugin.
yathā (tak jak) sarvatra-gaḥ (wszędzie wędrujący) mahān (wielki) vāyuḥ (wiatr) nityam (zawsze) ākāśa-sthitaḥ (znajdujący się w przestworzu),
tathā (tak też) sarvāṇi bhūtāni (wszystkie istoty) mat-sthāni iti (we mnie pozostające) upadhāraya (rozważ).
yathā |
– |
av. – tak jak (korelatyw do: tathā); |
ākāśa-sthitaḥ |
– |
ākāśa-sthita 1i.1 m. ; TP : ākāśe sthita iti – znajdujący się w przestworzu (od: ākāśa – przestwór, eter, niebo; √ sthā – stać, PP sthita – znajdujący się); |
nityam |
– |
av. – stale, regularnie (od: nitya – wieczny, stały); |
vāyuḥ |
– |
vāyu 1i.1 m. – wiatr (od: √ vā – dmuchać); |
sarvatra-gaḥ |
– |
sarvatra-ga 1i.1 m. ; yaḥ sarvatra gacchati sa – ten, który chodzi wszędzie (od: sarva – wszędzie; av. – wszędzie, we wszystkim; locativus nieodmienny zakończony na –tra; √ gam – iść, -ga – na końcu złożeń: idący, poruszający się); |
mahān |
– |
mahant 1i.1 m. – wielki (od: √ mah – powiększać); |
tathā |
– |
av. – tak, w ten sposób, podobnie; |
sarvāṇi |
– |
sarva sn. 1i.3 n. – wszystkie; |
bhūtāni |
– |
bhūta 1i.3 n. – stworzenia (od: √ bhū – być, PP bhūta – będący, prawdziwy); |
mat-sthāni |
– |
mat-stha 1i.3 n. ; mayi avasthitānīti – znajdujące się we mnie (od: mat – forma podstawowa zaimka osobowego ’ja’ w l.poj. używana głównie na początku złożeń; √ sthā – stać, -stha – na końcu złożeń: znajdujący się w); |
iti |
– |
av. – tak (zaznacza koniec wypowiedzi); |
upadhāraya |
– |
upa- √ dhṛ (utrzymywać) Imperat. caus. 2c.1 – rozważ, uważaj za, pojmij; |
nityaṃ zamienia się z
vayuḥ;
upadhāraya → avadhāraya (rozważ);
… → werset spoza wydania krytycznego po wersecie 9.6:
evaṃ hi sarva-bhūteṣu carāmy anabhilakṣitaḥ
bhūta-prakṛtim āsthāya sahaiva ca vinaiva ca
Zaiste tak ja pozbawiony znaków,
gdy ustanowię naturę bytów zarówno razem z [nimi] jak i bez [nich],
wędruję we wszystkich istotach.
yathoktena śloka-dvayenoktam arthaṃ dṛṣṭantenopapādayann āha—
yathā loke ākāśa-sthita ākāśe sthito nityaṃ sadā vāyuḥ sarvatra gacchatīti sarvatra-go mahān parimāṇataḥ, tathā ākāśavat sarva-gate mayy asaṃśleṣeṇaiva sthitānīty evam upadhāraya vijānīhi
sarvasyāsya svasaṅkalpāyattasthitipravṛttitve nidarśanam āha
yathā ākaśe anālambane mahān vayuḥ sthitaḥ sarvatra gacchati; sa tu vāyur nirālambano madāyattasthitir ity avaśyābhyupagamanīyaḥ evam eva sarvāṇi bhūtāni tair adṛṣṭe mayi sthitāni mayaiva dhṛtānīty upadhāraya / yathā+āhur vedavidaḥ, „meghodayaḥ sāgarasannivṛttir indor vibhāgaḥ sphuritāni vāyoḥ / vidyudvibhaṅgo gatir uṣṇaraśmer viṣṇor vicitrāḥ prabhavanti māyāḥ” iti viṣṇor ananyasādhāraṇāni mahāścaryāṇītyarthaḥ / śrutir api, „etasya vā akṣarasya praśāsane gārgi sūryācandramasau vidhṛtau tiṣṭhataḥ”, „bhīṣā+asmād vātaḥ pavate,bhīṣodeti sūryaḥ, bhīṣā+asmād agniś cendraś ca” ityādikā
asaṃśliṣṭayor apy ādhārādheya-bhāvaṃ dṛṣṭāntenāha yayeti | avakāśaṃ vināvasthānānupapatter nityam ākāśe sthito vāyuḥ sarvatra-go 'pi mahān api nākāśena saṃśliṣyate | niravayavatvena saṃśleṣāyogāt | tathā sarvāṇi bhūtāni mayi sthitānīti jānīhi
asaṃśliṣṭayor apy ādhārādheya-bhāvaṃ dṛṣṭāntenāha yatheti | yathaivāsaṅga-svabhāva ākāśe sthito nityaṃ sarvadotpatti-sthiti-saṃhāra-kāleṣu vātīti vāyuḥ sarvadā calana-svabhāvaḥ | ataeva sarvatra gacchatīti sarvatra-gaḥ | mahān parimāṇataḥ | etādṛśo 'pi na na kadāpy ākāśena saha saṃsṛjyate | tathaivāsaṅga-svabhāve mayi saṃśleṣam antareṇaiva sarvāṇi bhūtāny ākāśādīni mahānti sarvatragāni ca sthitāni nāpi sthitānīty upadhāraya vimṛśyāvadhāraya
asaṅge mayi bhūtāni sthitāny api na sthitāni, teṣv apy ahaṃ sthito 'pi na sthita ity atra dṛṣṭāntam āha yatheti | yathaivāsaṅga-svabhāve ākāśe nityaṃ vātīti vāyuḥ sarvadā calana-svabhāvaḥ | ataeva sarvatra gacchatīti sarvatra-go mahān parimāṇataḥ yathā svākāśasya asaṅgatvāt tatra sthito 'pi na sthitaḥ | ākāśo 'pi vāyau sthito 'pi na sthito 'saṅgatvād eva tathaivāsaṅga-svabhāve mayi sarvāṇi bhūtāni ākāśādīni mahānti sarvatragāni sthitāni nāpi sthitānīty upadhāraya vimṛśya niścinu | nanu tarhi paśya me yogam aiśvaram iti bhagavad-uktaṃ yogaiśvaryasyātarkyatvaṃ kathaṃ siddham abhūt ? dṛṣṭānta-lābhāt | ucyate – ākāśasya jaḍatvā evāsaṅgatvam | cetanasya tv asaṅgatvaṃ jagad-adhiṣṭhānādhiṣṭhātṛtve parameśvaraṃ vinā nānyatrāstīty atarkyatvaṃ siddham eva | tad apy ākāśa-dṛṣṭānto loka-buddhi-praveśārtha eva jñeyaḥ
carācarāṇāṃ sarveṣāṃ bhūtānāṃ mat-saṅkalpāyattā sthitir vṛttiś cety atra dṛṣṭāntam āha yatheti | yathā nirālambe mahaty ākāśe nirālambo mahān vāyuḥ sthitaḥ sarvatra gacchati | tasya tasya ca nirālambatayā sthitir mat-saṅkalpād eva pravṛttiś cety antaryāmi-brāhmaṇāt yad bhīṣā vātaḥ pavate iti śruty-antarāc copadhārayeti, tathā sarvāṇi sthira-carāṇi bhūtāni mat-sthāni tair ansaṃtuṣṭe mayi sthitāni mayaiva saṅkalpa-mātreṇa dhṛtāni nityamitāni cety upadhāraya | anyathā ākāśādīni vibhraṃśerann iti
Tak wszędzieprzenikający ogrom powietrzny jest zawsze zamknięty w przestrzeni, tak samo wszystkie istoty, wiedz o tym, – zawsze są we mnie.
Jako w powietrzu ma swoje siedlisko wielki wiatr, wiejący bez ustanku ze wszystkich stron, tak ja jestem siedliskiem wszystkich istot: pojmij to, synu Kunti.
Jak powietrze jest w eterze przestrzennym – Akaszy – zawarte, tak we Mnie, wiedz to Ardżuno, jest wszechświat zanurzon i zawart.
Wiedz, że tak jak potężny, wszechobecny wiatr
mieści się w przestrzeni,
tak samo wszelkie stworzenia zawierają się we mnie.
Jak bezkresne powietrze, co we wszystkie strony wieje, w wiecznej jest przestrzeni,
Tak samo – pojmij – każde stworzenie jest we mnie.
Jak wszechwiejący, potężny wiatr wiecznie mieszka w przestworzu,
Tak samo wszystkie stworzenia, wiedz o tym, mieszkają we mnie.
Jestem jedynie źródłem wszelkiego istnienia.
Jak powietrza potężny żywioł tkwi w przestrzeni,
Podobnie wszelkie życie we Mnie się zawiera.
Spróbuj pojąć to.
Wiatr potężny, wszędobylski
poza przestwór nie wychodzi,
tak też i istoty wszelkie
we mnie trwają – tak rozważaj.