
śrī-bhagavān uvāca
idaṃ tu te guhyatamaṃ pravakṣyāmy anasūyave
jñānaṃ vijñāna-sahitaṃ yaj jñātvā mokṣyase ‘śubhāt
Update RequiredTo play the media you will need to either update your browser to a recent version or update your Flash plugin.
śrī-bhagavān (chwalebny Pan) uvāca (powiedział):
[aham] (ja) idam guhya-tamam (tę najbardziej sekretną) vijñāna-sahitam tu jñānam (wiedzę wraz z mądrością) te anasūyave (tobie niezazdrosnemu) pravakṣyāmi (oznajmię).
yat [jñānam] (którą wiedzę) jñātvā (poznawszy) [tvam] (ty) aśubhāt (od niepomyślności) mokṣyase (będziesz wyzwolony).
śrī-bhagavān |
– |
śrī-bhagavant 1i.1 m. ; TP : śriyā yukto bhagavān iti – Pan połączony z majestatem (od: śrī – blask, majestat, fortuna; √ bhaj – dzielić, dostarczać, radować się, oddawać cześć, bhaga – dział, udział, pomyślność, majątek; -mant / -vant – sufiks oznaczający posiadacza, bhagavant – posiadacz fortuny); |
uvāca |
– |
√ vac (mówić) Perf. P 1c.1 – powiedział; |
idam |
– |
idam 2i.1 n. – to; |
tu |
– |
av. – ale, wtedy, z drugiej strony, i; |
te |
– |
yuṣmat sn. 4i.1 – tobie (skrócona forma od: tubhyam); |
guhyatamam |
– |
guhyatama 2i.1 n. – najbardziej sekretnego (od: √ guh – przykrywać, chować, PFx guhya – do schowania, sekret, tajemnica; stopień najwyższy od: guhya – guhya-tara, guhya-tama); |
pravakṣyāmi |
– |
pra- √ vac (oznajmiać) Fut. P 3c.1 – oznajmię; |
anasūyave |
– |
an-asūyu 4i.1 m. – wolnemu od złośliwości, nie zazdrosnemu ( √ asūya – być niezadowolonym); |
jñānam |
– |
jñāna 2i.1 n. – wiedzę, mądrość (od: √ jñā – wiedzieć, rozumieć); |
vijñāna-sahitam |
– |
vijñāna-sahita 2i.1 n. ; vijñānena sahitam iti – wraz z mądrością (od: √ jñā – wiedzieć, rozumieć, jñāna – wiedza, mądrość, inteligencja; vi-jñāna – mądrość, zrozumienie, pojęcie, rozpoznanie; sahita – na końcu złożeń: wraz z, połączony z, w towarzystwie); |
yat |
– |
yat sn. 2i.1 n. – którego; |
jñātvā |
– |
√ jñā (wiedzieć, rozumieć) absol. – zrozumiawszy; |
mokṣyase |
– |
√ muc (wyzwalać) Fut. pass. 2c.1 – będziesz wyzwolony; |
aśubhāt |
– |
aśubha 5i.1 n. – od niedobrego (od: √ śubh – jaśnieć, śubha – piękne, przyjemne, pomyślne, dobre); |
anasūyave → anasūyate (niezazdrosnemu);
jñānaṃ vijñāna-sahitaṃ → jñāna-vijñāna-sahitaṃ (razem z wiedzą i mądrością);
Czwarta pada BhG 9.1 taka sama jak czwarta pana BhG 4.16;
idaṃ brahma-jñānaṃ vakṣyamāṇam uktaṃ ca pūrveṣu adhyāyeṣu, tat buddhau saṃnidhīkṛtya idam ity āha | tu-śabdo viśeṣa-nirdhāraṇārthaḥ | idam eva tu samyag-jñānaṃ sākṣāt mokṣa-prāpti-sādhanaṃ vāsudevaḥ sarvam iti [gītā 7.12], ātmaivedaṃ sarvaṃ [candrhāuttaṃ 7.25.2] ekam evādvitīyaṃ [candrhāuttaṃ 6.2.1] ity ādi-śruti-smṛtibhyaḥ | nānyat, atha te ye’nyathāto vidur anya-rājānas te kṣayya-lokā bhavanti [candrhāuttaṃ 7.25.2] ity ādi-śrutibhyaś ca | te tubhyaṃ guhyatamaṃ gopyatamaṃ pravakṣyāmi kathayiṣyāmy anasūyave’sūyā-rahitāya | kiṃ tat ? jñānam | kiṃ-viśiṣṭaṃ ? vijñāna-sahitam anubhava-yuktam, yaj jñātvā prāpya mokṣyase ’śubhāt saṃsāra-bandhanāt
idaṃ tu guhyatamaṃ bhaktirūpam upāsanākhyaṃ jñānaṃ vijñānasahitam upāsanagataviśeṣajñānasahitam, anasūyave te pravakṣyāmi madviṣayaṃ sakaletaravisajātīyam aparimitaprakāraṃ māhātmyaṃ śrutvā, evam eva saṃbhavatīti manvānāya te pravakṣyāmītyarthaḥ / yaj jñānam anuṣṭhānaparyantaṃ jñātvā matprāptivirodhinaḥ sarvasmād aśubhān mokṣyase
evaṃ tāvat saptamāṣṭamayoḥ svīyaṃ pārameśvaraṃ tattvaṃ bhaktyaiva sulabhaṃ nānyathā ity uktvā idānīm acintyaṃ svakīyam aiśvaryaṃ bhakteś cāsādhāraṇaṃ prabhāva`aprapañcayiṣyan bhagavān uvāca idam iti | viśeṣeṇa jñāyate 'neneti vijñānam upāsanam | tat-sahitaṃ jñānam īśvara-viṣayam | idaṃ tv anusūyave punaḥ punaḥ sva-māhātmyam evopadiśatīty evaṃ parama-kāruṇike mayi doṣa-dṛṣṭi-rahitāya | tubhyaṃ vakṣyāmi | tu-śabdo vaiśiṣṭye
idaṃ prāg bahudhoktam agre ca vakṣyamāṇam adhunocyamānaṃ jñānaṃ śabda-pramāṇakaṃ brahma-tattva-viṣayakaṃ te tubhyaṃ pravakṣyāmi | tu-śabdaḥ pūrvādhyāyoktād dhyānāj jñānasya vailakṣaṇyam āha | idam eva samyag-jñānaṃ sākṣān mokṣa-prāpti-sādhanaṃ na tu dhyānaṃ tasyājñānānivartakatvāt | tat tv antaḥkaraṇa-śuddhi-dvāredam eva jñānaṃ sampādya krameṇa mokṣaṃ janayatīty uktam |
kīdṛśaṃ jñānaṃ guhyatamaṃ gopanīyatamam atirahasyatvāt | yato vijñāna-sahitaṃ brahmānubhava-paryantam | īdṛśam atirahasyam apy ahaṃ śiṣya-guṇādhikyād vakṣyāmi tubhyam anasūyave | asūyā guṇeṣu doṣa-dṛṣṭis tad-āviṣkaraṇādi-phalā | sarvadāyam ātmaiśvarya-khyāpanenātmānaṃ praśaṃsati mat-purastād ity evaṃ rūpā tad-rahitāya | anenārjuava-saṃyamāv api śiṣya-guṇau vyākhyātau | punaḥ kīdṛśaṃ jñānaṃ yaj jñātvā prāpya mokṣyase sadya eva saṃsāra-bandhanād aśubhāt sarva-duḥkha-hetoḥ
karma-jñāna-yogādibhyaḥ sakāśāt bhakter eve utkarṣaḥ | sā ca bhaktiḥ pradhānībhūtā kevalā ceti saptamāṣṭamayor uktam | tatrāpi kevalāyā atiprabalāyā jñānavad antaḥkaraṇa-śuddhy-ādy-anapekṣinyā bhakteḥ spaṣṭatayā eva sarvotkarṣaḥ | tasyām apekṣitam aiśvaryaṃ ca vaktuṃ navamo 'dhyāya ārabhyate | sarva-śāstra-sāra-bhūtasya gītā-śāstrasyāpi madhyam adhyāya-ṣaṭkam eva sāram | tasyāpi madhyamau navama-daśamāv eva sārāv ity ato 'tra nirūpayiṣyamāṇam arthaṃ stauti idaṃ tv iti tribhiḥ |
dvitīya-tṛtīyādhyāyādiṣu yad uktaṃ mokṣopayogi-jñānaṃ guhyam | saptamāṣṭamayor mat-prāpty-upayogi-jñānaṃ jñāyate 'nena bhagavat-tattvam iti jñānaṃ bhakti-tattvaṃ guhyataram | atra tu kevala-śuddha-bhakti-lakṣaṇaṃ jñānaṃ guhyatamaṃ prakarṣeṇaiva tubhyaṃ vakṣyāmi | atra tu jñāna-śabdena bhaktir avaśyaṃ vyākhyeyā, na tu prathama-ṣaṭkoktaṃ prasiddhaṃ jñānam | para-śloke 'vyayam anaśvaram iti viśeṣaṇa-dānād guṇātītatva-lābhād guṇātītā bhaktir eva | na tu jñānam, tasya sāttvikatvāt | aśraddadhānāḥ puruṣā dharmasyāsya ity agrima-śloke dharma-śabdenāpi bhaktir evocyate | anasūyave 'matsarāyety anyo 'pīdam amatsarāyaivopadiśed iti vidhir vyañjitaḥ | vijñāna-sahitaṃ mad-aparokṣānubhava-paryantam ity arthaḥ | aśubhāt saṃsārād bhakti-pratibandhakād antarāyād vā
vijñānānanda-ghano 'saṅkhyeya-kalyāṇa-guṇa-ratnālayaḥ sarveśvaro 'haṃ śuddha-bhakti-sulabha iti saptamādibhyām abhidhāyedānīṃ bhakter uddīpakaṃ nijaiśvaryaṃ tasyāḥ prabhāva`acābhidhāsyann ādau tāṃ stauti idam iti tribhiḥ | idaṃ jñānaṃ mat-kīrtanādi-lakṣaṇa-bhakti-rūpam | paratra dharmasyāsya ity ukteḥ | kīrtanādeś cic-chakti-vṛttitvāt | jñāyate 'nena iti nirukteś ca | tat kila guhyatamam | dvitīyādāv upadiṣṭaṃ mad-aiśvarya-jñānaṃ guhyataram ity arthaḥ | navamādāv upadeśyaṃ tu kevala-bhakti-lakṣaṇam idaṃ jñānaṃ guhyatamam ity arthaḥ | tac ca vijñāna-sahitaṃ mad-anubhavāvasānaṃ te vakṣyāmi | kīdṛśāyety āha anasūyava iti | mad-guṇeṣu doṣāropa-rahitāya durgamasya sva-rahasyasyānukampayopadeṣṭari mayi nijaiśvarya-prakhyāpanenātmānaṃ praśaṃsasīti doṣa-dṛṣṭi-śūnyāyety arthaḥ | tenānyo 'py etad anasūyaṃ prati brūyād iti darśitam | yaj jñātvā tvam aśubhāt saṃsārān mokṣyase
Wzniosły rzekł:
A teraz wyjawię tobie, który przeciw mnie nie szemrzesz, najskrytszą wiedzę wraz z poznaniem, – gdy ją poznasz, wybawisz się z niedoli.
Błogosławiony.
Teraz ci wyłożę tę naukę tajemniczą w jej całości i w jej częściach, której posiadanie zbawi cię od złego.
Błogosławiony rzecze Pan:
Objawię ci teraz, Ardżuno, boś wolny od wątpień, tę tajemnicę zaiste najgłębszą, mądrość wraz z wiedzą, które gdy poznasz wyzwolisz się od zła.
Czcigodny rzekł:
Tobie, boś pełen pokory,
przekażę tę wiedzę i mądrość,
okryte najgłębszą tajemnicą.
Poznawszy je uwolnisz się od zła.
Czcigodny pan rzecze:
Tobie, któryś wolny od zawiści, tajemnicę tę najwyższą wyjawię, która wiedzę i mądrość w sobie łączy;
Gdy to poznasz, od słabości się wyzwolisz.
Rzekł Pan:
Lecz tobie, coś jest życzliwy, wiedzę przekażę najskrytszą.
Gdy poznasz ją, gdy doświadczysz, uwolnisz się ode złego.
Najwyższy mówił dalej: »Objawię ci teraz
Tajemnicę najgłębszą. Dzięki tej mądrości
I wiedzy będziesz wolny od życia w cierpieniu.
Chwalebny Pan rzekł:
Więc największy sekret powiem
tobie, bo zazdrości nie znasz.
Gdy z mądrością wiedzę poznasz,
wraz od złego się wyzwolisz.