
maha-rṣayaḥ sapta pūrve catvāro manavas tathā
mad-bhāvā mānasā jātā yeṣāṃ loka imāḥ prajāḥ
Update RequiredTo play the media you will need to either update your browser to a recent version or update your Flash plugin.
sapta maharṣayaḥ (siedmiu wielkich wieszczów) pūrve catvāraḥ (wcześniej czterech) tathā manavaḥ (podobnie Manu)
[ete] mad-bhāvāḥ (oni posiadający moją naturę) mānasāḥ jātāḥ (zrodzeni z umysłu) [santi] (są).
loke (w świecie) yeṣām (ich) imāḥ prajāḥ (to potomstwo) [santi] (jest).
maha-rṣayaḥ |
– |
maha-rṣi 1i.3 m. – wielcy wieszczowie (od: √ mah – powiększać, mahant – wielki; √ ṛṣ – płynąć poruszać się szybko lub √ dṛś – widzieć; ṛṣi – święty, wieszcz); |
sapta |
– |
sapta 1i.3 m. – siedmiu (siedmiu wieszczów to wg BhP 8.13.5: Kaśyapa, Atri, Vasiṣṭha, Viśvāmitra, Gautama, Jamadagni, Bharadvāja); |
pūrve |
– |
pūrva sn. 1i.3 m. – wcześniejsi, starożytni; |
catvāraḥ |
– |
catur 1i.3 m. – czterej (czterej mędrcy to wg BhP 3.12.4: Sanaka, Sananda, Sanātana, Sanat-kumāra); |
manavaḥ |
– |
manu 1i.3 m. – Manu, myślący, ludzie (od: √ man – myśleć); |
tathā |
– |
av. – tak, w ten sposób, podobnie; |
mad-bhāvāḥ |
– |
mad-bhāva 1i.3 m. ; BV : yasmin mama bhāvaḥ santi te – ci, którzy posiadają moją naturę (od: mat – forma podstawowa zaimka osobowego ’ja’ w l.poj. używana głównie na początku złożeń; √ bhū – być, bhāva – bycie, istnienie, stan, charakter, uczucie, miłość); |
mānasāḥ |
– |
mānasa 1i.3 m. – związani z umysłem, mentalni (od: √ man – myśleć, manas – umysł, mānasa – to co związane jest z umysłem, wyobraźnia, myśli, umysł); |
jātāḥ |
– |
jāta ( √ jan – rodzić) PP 1i.3 m. – narodzeni; |
yeṣām |
– |
yat sn. 6i.3 m. – których; |
loke |
– |
loka 7i.1 m. – w świecie; |
imāḥ |
– |
idam sn. 1i.3 f. – te; |
prajāḥ |
– |
prajā 1i.3 f. – potomstwo, poddani, stworzenia, ludzie (od: pra- √ jan – być zrodzonym, zrodzić, począć, wytworzyć); |
mānasā → manasā / mānavā / mānuṣā (umysłem / Manu / ludzie);
yeṣāṃ → eṣāṃ (tych);
loka → lokā (światy);
kiṃ ca—
maharṣayaḥ sapta bhṛgv-ādayaḥ pūrve’tīta-kāla-saṃbandhinaḥ, catvāro manavas tathā sāvarṇā iti prasiddhāḥ | te ca mad-bhāvā mad-gata-bhāvanā vaiṣṇavena sāmarthyena upetāḥ | mānasā manasaivotpāditā mayā jātā utpannāḥ | yeṣāṃ manūnāṃ maharṣīṇāṃ ca sṛṣṭir loka imāḥ sthāvara-jaṅgama-lakṣaṇāḥ prajāḥ
sarvasya bhūtajātasya sṛṣṭisthityoḥ pravartayitāraś ca matsaṃkalpāyattapravṛttaya ity āha
pūrve sapta maharṣayaḥ atītamanvantare ye bhṛgvādayas sapta maharṣayo nityasṛṣṭipravartanāya brahmaṇo manassaṃbhavāḥ, nityasthitipravartanāya ye ca sārvaṇikā nāma catvāro manavaḥ sthitāḥ, yeṣāṃ santānamaye loke jātā imāḥ sarvāḥ prajāḥ pratikṣaṇam āpralayād apatyānām utpādakāḥ pālakāś ca bhavanti te bhṛgvādayo manavaś ca madbhāvāḥ mama yo bhāvaḥ sa eva yeṣāṃ bhāvaḥ te madbhāvāḥ, manmate sthitāḥ, matsaṅkalpā1nuvartina ityarthaḥ
kiṃ ca maharṣaya iti | sapta maharṣayo bhṛgv-ādayaḥ sapta brahmāṇa ity ete purāṇe niścayaṃ gatāḥ [Mbh 12.201.5] ity ādi purāṇa-prasiddhāḥ | tebhyo 'pi pūrve anye catvāro maharṣayaḥ sanakādayaḥ | tathā manavaḥ svāyambhuvādayaḥ | mad-bhāvā madīyo bhāvaḥ prabhāvo yeṣu te | hiraṇyagarbhātmano mamaiva manasaḥ saṅkalpa-mātrāj jātāḥ | prabhāvam evāha yeṣām iti | yeṣāṃ bhṛgv-ādīnāṃ sanakādīnāṃ manūnāṃ cemā brāhmaṇādyā loke vardhamānā yathāyathaṃ putra-pautrādi-rūpāḥ śiṣa-praśiṣyādi-rūpāś ca prajā jātāḥ pravartante
itaś caitad evam maharṣaya iti | maharṣayo veda-tad-artha-draṣṭāraḥ sarvajñā vidyā-sampradāya-pravartakā bhṛgv-ādyāḥ sapta pūrve sargādya-kālāvirbhūtāḥ | tathā ca purāṇe –
bhṛguṃ marīcim atriṃ ca pulastyaṃ pulahaṃ kratum |
vasiṣṭhaṃ ca mahātejāḥ so 'sṛjan manasā sutān |
sapta brahmaṇa ity ete purāṇe niścayaṃ gatāḥ || iti |[Mbh 12.201.4-5]
{lub marīcir atry-aṅgirasau pulastyaḥ pulahaḥ kratuḥ | vasiṣṭhaś ca mahābhāgaḥ sadṛśā vai svayambhuvā || sapta brahmāṇa ity eṣa purāṇe niścayo gataḥ || [Mbh 12.201.4-5 (lub 12.335.28-29]}
tathā catvāro manavaḥ sāvarṇā iti prasiddhāḥ | athavā maharṣayaḥ sapta bhṛgv-ādyāḥ | tebhyo 'pi pūrve prathamāś catvāraḥ sanakādyā maharṣayaḥ | manavas tathā svāyambhuvādayaś caturdaśa mayi parameśvare bhāvo bhāvanā yeṣāṃ te mad-bhāvā mac-cintana-parā mad-bhāvanāvaśād āvīribhūta-madīya-jñānaiśvarya-śaktaya ity arthaḥ | mānasā manasaḥ saṅkalpād evotpannā na tu yonijāḥ | ato viśuddha-janmatvena sarva-prāṇi-śreṣṭhā matta eva hiraṇyagarbhātmano jātāḥ sargādya-kāle prādurbhūtāḥ | yeṣāṃ maharṣīṇāṃ saptānāṃ bhṛgv-ādīnāṃ catūrṇāṃ ca sanakādīnāṃ manūnāṃ ca caturdaśānām asmin loke janmanā ca vidyayā ca santati-bhūtā imā brāhmaṇādyāḥ sarvāḥ prajāḥ
buddhi-jñānāsaṃmohān sva-tattva-jñāne 'samarthānuktvā tattvato 'pi tatrāsamarthān āha maharṣayaḥ sapta marīcy-ādayas tebhyo 'pi pūrve 'nye catvāraḥ sanakādayo manavaś caturdaśa svāyambhuvādayo matta eva hiraṇyagarbhātmanaḥ sakāśād bhavo janma yeṣāṃ marīcy-ādīnāṃ sanakādīnāṃ cemā brāhmaṇādyā loke vartamānāḥ prajāḥ putra-pautrādi-rūpāḥ śiṣya-praśiṣya-rūpāś ca
itaś caitad evam ity āha maharṣaya iti | sapta bhṛgv-ādayas tebhyo 'pi pūrve prathamāś catvāraḥ sanakādaya ekādaśaite maharṣayas tathā manavaś caturdaśa svāyambhuvādaya evaṃ pañcaviṃśatir ete mānasā hiraṇyagarbhātmano mama manaḥ-prabhṛtyebhyo jātā mad-bhāvā mac-cintana-parās tat-prabhāvenopalabdha-maj-jñānaiśvarya-śaktaya ity arthaḥ | yeṣāṃ bhṛgv-ādīnāṃ pañcaviṃśater imā brāhmaṇa-kṣatriyādayaḥ prajā janmanā vidyayā ca santati-rūpā bhavanti
Siedmiu wielkich prastarych wieszczów, czterech Manu powstało ze mnie, z mojego ducha, – od nich zaś te pokolenia ludzkie na ziemi pochodzą.
Siedmiu wielkich riszich, czterej Pradżapati i Manu, zawarci w mojem jestestwie, zrodzeni są przez akt mego ducha, i z nich wyszedł na tym świecie rodzaj ludzki.
Siedmiu świętych Wieszczów, jak i czterech Przedwiecznych, a także wszyscy Manu, od których się ludzkość wywodzi, z Mojej natury są i z Mojej myśli zrodzeni.
Siedmiu pradawnych wielkich mędrców,
i czterech Manu
podziela mój stan bytu.
Zrodzili się z mego umysłu.
Od nich [pochodzą] pokolenia tego świata.
Siedmiu wielkich wieszczów jak i czterech dawnych Manu z mej natury i z mego umysłu zostało zrodzonych,
A od nich pochodzą wszystkie stworzenia tego świata.
I siedmiu mędrców, i czterech pradawnych wieszczów, i Manu,
Praojców pokoleń świata, z mojej zrodziło się myśli!
Siedmiu mędrców prastarych, również czterech Manu,
Od których się wywodzi cały ludzki rodzaj,
Dzięki woli i myśli Mojej na świat przyszło.
Siedmiu wieszczów, wcześniej czterech
i podobnie praojcowie
z mej Natury, z myśli wstali –
ich potomstwo świat zaludnia.