na tu māṃ śakyase draṣṭum anenaiva sva-cakṣuṣā
divyaṃ dadāmi te cakṣuḥ paśya me yogam aiśvaram
Update RequiredTo play the media you will need to either update your browser to a recent version or update your Flash plugin.
anena tu (ale tym) sva-cakṣuṣā eva (zaiste swoim okiem) draṣṭum (zobaczyć) na śakyase (nie możesz),
[
aham]
(ja) te (tobie) divyam cakṣuḥ (boskie oko) dadāmi (daję),
[
tvam]
(ty) me (moje) aiśvaram yogam (jogiczne moce) paśya (zobacz).
na |
– |
av. – nie; |
tu |
– |
av. – ale, wtedy, z drugiej strony, i; |
mām |
– |
asmat sn. 2i.1 – mnie; |
śakyase |
– |
√ śak (być w stanie) Praes. Ā 2c.1 – jesteś w stanie, możesz; |
draṣṭum |
– |
√ dṛś (patrzeć) inf. – zobaczyć; |
anena |
– |
idam sn. 3i.1 n. – dzięki temu; |
eva |
– |
av. – z pewnością, właśnie, dokładnie, jedynie; |
sva-cakṣuṣā |
– |
sva-cakṣuḥ 3i.1 n. – własnym wzrokiem (od: sva – własny, swój; √ cakṣ – widzieć, patrzeć, zauważać, cakṣuḥ – wzrok, spojrzenie, oko); |
divyam |
– |
divya 2i.1 n. – boski (od: √ div – jaśnieć, diva – niebiosa); |
dadāmi |
– |
√ dā (dawać) Praes. P 3c.1 – daję; |
te |
– |
yuṣmat sn. 4i.1 – tobie (skrócona forma od: tubhyam); |
cakṣuḥ |
– |
cakṣuḥ 2i.1 n. – wzrok, spojrzenie, oko (od: √ cakṣ – widzieć, patrzeć, zauważać); |
paśya |
– |
√ dṛś (patrzeć) Imperat. P 2c.1 – zobacz; |
me |
– |
asmat sn. 6i.1 – mój (skrócona forma od: mama); |
yogam |
– |
yoga 2i.1 m. – przyłączanie, zysk, zaprzęgnięcie, zastosowanie, metodę, środki, jedna ze szkół filozofii indyjskiej (od: √ yuj – zaprzęgać, łączyć); |
aiśvaram |
– |
aiśvara 2i.1 m. – majestat, władztwo, moc (od: √ īś – posiadać, władać, īśa / īśvara – pan, władca); |
na tu → na ca / na nu / na tvaṃ (i nie / zaiste nie / ty nie);
śakyase → śakyasi / śakṣyasi / śakyate / śakṣyase / drakṣyase (możesz / będziesz mógł / jest możliwe / będzie możliwe / zobaczysz);
anenaiva → etenaiva / manonaiva (zaiste dzięki temu /);
sva-cakṣuṣā → su-cakṣuṣā (doskonałym wzrokiem);
dadāmi → dadāni;
cakṣuḥ → rūpaṃ (postać);
yogam → rūpam (postać);
Czwarta pada BhG 11.8 jest taka sama jak druga pada BhG 9.5;
na tu māṃ viśva-rūpa-dharaṃ śakyase draṣṭum anenaiva prākṛtena sva-cakṣuṣā svakīyena cakṣuṣā | yena tu śakyase draṣṭuṃ divyena, tad divyaṃ dadāmi te tubhyaṃ cakṣuḥ | tena paśya me yogam aiśvaram īśvarasya mama aiśvaraṃ yogaṃ yoga-śakty-atiśayam ity arthaḥ
ahaṃ mama dehaikadeśe sarvaṃ jagad darśayiṣyāmi; tvaṃ tv anena niyataparimitavastugrāhiṇā prākṛtena svacakṣuṣā, māṃ tathābhūtaṃ sakaletaravisajātīyam aparimeyaṃ draṣṭuṃ na śakṣyase / tava divyam aprākṛtaṃ maddarśanasādhanaṃ cakṣur dadāmi / paśya me yogam aiśvaram madasādhāraṇaṃ yogaṃ paśya; mamānantajñānādiyogam anantavibhūtiyogaṃ ca paśyetyarthaḥ
yad uktam arjunena manyase yadi tac chakyam iti tatrāha na tu mām iti | anenaiva tu svīyena carma-cakṣuṣā māṃ draṣṭum na śakyase śakto na bhaviṣyasi | ato 'haṃ divyam alaukikaṃ jñānātmakaṃ cakṣus tubhyaṃ dadāmi | mama aiśvaram asādhāraṇaṃ yogam yuktim aghaṭana-ghaṭanā-sāmarthyaṃ paśya
yat tūktaṃ manyase yadi tac chakyaṃ mayā draṣṭum iti viśeṣaṇam āha na tu mām iti | anenaiva prākṛtena sva-cakṣuṣā svabhāva-siddhena cakṣuṣā māṃ divya-rūpaṃ draṣṭum na tu śakyase na śaknoṣi tu eva | śakyasa iti pāṭhe śakto na bhaviṣyasīty arthaḥ | sauvādikasyāpi śaknoter daivādikaḥ śyaṃś chāndas iti vā | divādau pāṭho vety eva sāpradāyikam |
tarhi tvāṃ draṣṭuṃ kathaṃ śaknuyām ata āha divyam aprākṛtaṃ mama divya-rūpa-darśana-kṣamaṃ dadāmi te tubhyaṃ cakṣus tena divyena cakṣuṣā paśya me yogam aghaṭana-ghaṭanā-sāmarthyātiśayam aiśvaram īśvarasya mamāsādharaṇam
indram indrajālaṃ māyā-mayaṃ vā rūpam ity arjuna mā manyatāṃ, kintu sac-cid-ānanda-mayam eva svarūpam antarbhūta-sarva-jagatkam atīndriyatvenaiva viśvasitum ity etad artham āha na tv iti | anenaiva prākṛtena sva-cakṣuṣā māṃ cid-ghanākāraṃ draṣṭuṃ na śakyase na śaknoṣīty atas tubhyaṃ divyam aprākṛtaṃ cakṣur dadāmi | tenaiva paśyete prākṛta-nara-māninam arjunaṃ kam api camatkāraṃ prāpayitum eva | yato hy arjuno bhagavat-pārṣada-mukhyatvān narāvatāratvāc ca prākṛta-nara iva na carma-cakṣukaḥ | kiṃ ca sākṣād-bhagavan-mādhuryam eva sa sva-cakṣuṣā sākṣād anubhavati so 'rjuno bhagavad-aṃśaṃ draṣṭuṃ tena aśaknuvan divyaṃ cakṣur gṛhṇīyād iti kaḥ khalu nyāyaḥ ? eke tv evam ācakṣate bhagavato nara-līlātva-mahāmādhuryaika-grāhi sarvotkṛṣṭaṃ yad bhavati | tac cakṣur ananya-bhakta iva bhagavato deva-līlātva-sampadaṃ naiva gṛhṇāti na hi sitopala-rasāsvādinī rasanā khaṇḍaṃ guḍaṃ vā svādayituṃ śaknoti | tasmād arjunāya tat prārthita-camatkāra-viśeṣaṃ dātuṃ deva-līlatvam aiśvaryaṃ jigrāhayiṣur bhagavān prema-rasān anukūlaṃ divyam amānuṣam eva cakṣur dadāv iti | tathā divya-cakṣur dānābhiprāyo 'dhyāyānte vyaktībhaviṣyatīti
manyase yadi tac chakyam ity arjuna-prārthitaṃ sampādayan nirataṃ, vismitaṃ kartuṃ tasmai sva-devākāra-grāhi divyaṃ cakṣur bhagavān dadāv ity āha na tu mām iti | anenaiva man-mādhuryaikāntena sva-cakṣuṣā yugapad-vibhāta-sahasra-sūrya-prakhyaṃ sahasra-śiraskaṃ māṃ draṣṭuṃ na śakyase na śaknoṣi | atas te divyaṃ cakṣur dadāmi | yathāham ātmānam atipravāhākrāntaṃ vyanadmi tathā tvac-cakṣuś ceti bhāvaḥ | tena mamaiśvaraṃ yogaṃ rūpaṃ paśya yujyate 'nena iti vyutpatter yogo rūpaṃ paramaṃ rūpam aiśvaram ity agrimāc ca | atra divyaṃ cakṣur eva dattaṃ na tu divyaṃ mano 'pīti bodhyam | tādṛśe manasi datte, tasya tad-rūpe ruci-prasaṅgād iha divya-dṛṣṭi-dānena liṅgena pārtha-sārathi-rūpāt sahasra-śiraso viśva-rūpasyādhikyam iti yad vadanti tat tv agre nirasyam
Lecz swoim własnym wzrokiem nie zobaczysz mnie nigdy, dam ci więc oko boskie. Patrz się teraz na moją wszechwładną, cudowną moc!
A iż nie możesz widzieć mię twemi cielesnemi oczami, daję ci przeto oczy niebieskie: oglądaj więc we mnie Jedność światowładczą.
Lecz ludzkim nie zdołasz ujrzeć Mnie okiem, przeto boski daje ci wzrok, oglądaj Mą chwałę, Mą Jogę najwyższą.
Nie możesz mnie jednak dostrzec
zwykłymi twymi oczyma.
Dam ci więc boskie oko.
Spójrz na mą siłę przemożną!
Lecz swymi oczyma ujrzeć mnie nie zdołasz,
Przeto podaruję ci boskie oko. Teraz spójrz na mą boską potęgę.
Lecz tymi swymi oczyma nie będziesz mógł mnie zobaczyć –
Boskim obdarzam cię okiem. Spójrz na moc moją cudowną!
Twoje oczy Mej mocy nie są w stanie dostrzec,
Dlatego boskim wzrokiem muszę cię obdarzyć.
Patrz, oto jest potęga Moja niepojęta!«”
Nie możesz wszakże mnie widzieć własnymi oczyma – boskim obdarzę cię wzrokiem. Patrz na mą jogę królewską!”.
Lecz nie możesz mnie zobaczyć
ziemskimi oczyma swymi,
zatem boski wzrok ci daję,
spójrz na moją władczą jogę.