droṇaṃ ca bhīṣmaṃ ca jayadrathaṃ ca karṇaṃ tathānyān api yodha-vīrān
mayā hatāṃs tvaṃ jahi mā vyathiṣṭhā yudhyasva jetāsi raṇe sapatnān
Update RequiredTo play the media you will need to either update your browser to a recent version or update your Flash plugin.
[tvam] (ty) mayā (przeze mnie) hatān (zabitych) droṇam ca (i Dronę) bhīṣmam ca (i Bhiszmę) jayadratham ca (i Dźajadrathę) karṇam (Karnę) tathā anyān api (a także innych) yodha-vīrān (bohaterów między wojownikami) jahi (zabij).
mā vyathiṣṭhāḥ (nie lękaj się!),
yudhyasva (walcz),
raṇe (w bitwie) sapatnān (rywali) jetāsi (pokonasz).
droṇam |
– |
droṇa 2i.1 m. – chmurę pełną wody, drzewo; Dronę; |
ca |
– |
av. – i; |
bhīṣmam |
– |
bhīṣma 2i.1 m. – przerażającego; Bhiszmę (od: √ bhī – straszyć); |
ca |
– |
av. – i; |
jayadratham |
– |
jayad-ratha 2i.1 m. – którego rydwan zwycięża; Dźajadratha (od: √ ji – zwyciężać, jaya – zwycięstwo; ratha – rydwan); |
ca |
– |
av. – i; |
karṇam |
– |
karṇa 2i.1 m. – ucho; Karnę (od: √ karṇ – dziurawić, przeszywać); |
tathā |
– |
av. – tak, w ten sposób, podobnie; |
anyān |
– |
anya sn. 2i.3 m. – innych; |
api |
– |
av. – chociaż, jak również, także, co więcej, nawet; |
yodha-vīrān |
– |
yodha-vīra 2i.3 m. ; TP : yodhānāṃ vīrān iti – bohaterów pośród wojów (od: √ yudh – walczyć, caus. yodha – wojownik, bitwa; √ vīr – być potężnym, okazywać heroizm, vīra – mężny, bohater); |
mayā |
– |
asmat sn. 3i.1 – przeze mnie; |
hatān |
– |
hata ( √ han – uderzać, zabijać) PP 2i.3 m. – zabitych; |
tvam |
– |
yuṣmat sn. 1i.1 – ty; |
jahi |
– |
√ han (uderzać, zabijać) Imperat. P 2c.1 – zabij; |
mā |
– |
av. – nie! (bardzo silne zaprzeczenie najczęściej stosowana z aorystem pozbawionym partykuły „a”); |
vyathiṣṭhāḥ |
– |
[mā] √ vyath (trząść się, drżeć, być wystraszonym, niepokoić się) Aor. Ā 2c.1 – [nie] niepokój się!, [nie] drżyj!; |
yudhyasva |
– |
√ yudh Imperat. Ā 2c.1 – walcz; |
jetāsi |
– |
√ ji (zwyciężać) Fut.p. P 2c.1 – zwyciężysz; |
raṇe |
– |
raṇa 7i.1 m. – w walce (od: √ raṇ – radować się); |
sapatnān |
– |
sa-patna 2i.3 m. – rywali (sa-patnī – kobieta mająca tego samego męża, współżona); |
yodha-vīrān → loka-vīrān / vīra-mukhyān / yodhu-mukhyān (mężów świata / czołowych bohaterów / głównych wśród wojowników);
hatāṃs tvaṃ → hatāḥ tvaṃ (zabici, ty);
vyathiṣṭhā → vyatiṣṭhā ([nie] czekaj);
droṇaṃ ca, yeṣu yeṣu yodheṣv arjunasyāśaṅkā tāṃs tān vyapadiśati bhagavān mayā hatān iti | tatra droṇa-bhīṣmayos tāvat prasiddham āśaṅkā-kāraṇam | droṇas tu dhanur-vedācāryo divyāstra-saṃpannaḥ | ātmanaś ca viśeṣato gurur gariṣṭhaḥ | bhīṣmaś ca svacchanda-mṛtyur divyāstra-saṃpannaś ca paraśurāmeṇa dvandva-yuddham agamat, na ca parājitaḥ | tathā jayadrathaḥ | yasya pitā tapaś carati mama putrasya śiro bhūmau nipātayiṣyati yaḥ, tasyāpi śiraḥ patiṣyatīti | karṇo’pi vāsava-dattayā śaktyā tv amoghayā saṃpannaḥ sūrya-putraḥ kānīno yataḥ, atas tan-nāmnaiva nirdeśaḥ | mayā hatān tvaṃ jahi nimitta-mātreṇa | mā vyathiṣṭhās tebhyo bhayaṃ mā kārṣīḥ | yudhyasva jetāsi duryodhana-prabhṛtīn raṇe yuddhe sapatnān śatrūn
droṇabhīṣmakarṇādīn kṛtāparādhatayā mayaiva hanane viniyuktān tvaṃ jahi tvaṃ hanyāḥ / etān gurūn bandhūṃś ca anyān api bhogasaktān kathaṃ haniṣyāmīti mā vyathiṣṭhāḥ tān uddiśya dharmādharmabhayena bandhusnehena kāruṇyena ca mā vyathāṃ kṛthāḥ / yatas te kṛtāparādhā mayaiva hanane viniyuktāḥ, ato nirviśaṅko yudhyasva / raṇe sapatnān jetāsi jeṣyasi / naiteṣāṃ vadhe nṛśaṃsatāgandhaḥ; api tu jaya eva labhyata ityarthaḥ
na caite vidmaḥ kataran no garīyo yad vā jayema yadi vā no jayeyuḥ ity āśaṅkā sāpi na kāryety āha droṇam iti | yebhyas tvaṃ śaṅkase tān droṇādīn mayaiva hatāṃs tvaṃ jahi ghātaya | mā vyathiṣṭhā bhayaṃ mā kārṣīḥ | sapatnān śatrūn raṇe yuddhe niścitaṃ jetāsi jeṣyasi
nanu droṇo brāhmaṇottamo dhanurvedācāryo mama guru viśeṣeṇa ca divyāstra-sampannas tathā bhīṣmaḥ svacchanda-mṛtyur divyāstra-sampannaś ca parāśurāmeṇa dvandva-yuddham upagamyāpi na parājitas tathā yasya pitā vṛddha-kṣatras tapaś carati mama putrasya śiro yo bhūmau pātayiṣyati tasyāpi śiras tat-kālaṃ bhūmau patiṣyatīti sa jayadratho 'pi jetum aśakyaḥ svayam api mahādevārādhana-paro divyāstra-sampannaś ca tathā karṇo 'pi svayaṃ sūrya-samas tad-ārādhanena divyāstra-sampannaś ca vāsava-dattayā caika-puruṣa-ghātinyā moghīkartum aśakyayā śaktyā śaktyā viśiṣṭas tathā kṛpāśvatthāma-bhūriśravaḥ-prabhṛtayo mahānubhāvāḥ sarvathā durjayā evaiteṣu satsu kathaṃ jitvā śatrūn rājyaṃ bhokṣye kathaṃ vā yaśo lapsya ity āśaṅkām arjunasyāpanetum āha tad āśaṅkā-viṣayān nāmabhiḥ kathayan droṇam iti |
droṇādīṃs tvad-āśaṅkā-viṣayī-bhūtān sarvān eva yodha-vīrān kālātmanā mayā hatān eva tvaṃ jahi | hatānāṃ hanane ko vā pariśramaḥ | ato mā vyathiṣṭhāḥ katham evaṃ śakṣyāmīti vyathāṃ bhaya-nimittāṃ pīḍāṃ mā gā bhayaṃ tyaktvā yudhyasva | jetāsi jeṣyasy acireṇaiva raṇe saṅgrāme sapatnān sarvān api śatrūn |
atra droṇaṃ ca bhīṣmaṃ ca jayadrathaṃ ceti ca-kāra-trayeṇa pūrvoktājeyatva-śaṅkānūdyate | tathā-śabdena karṇe 'pi | anyān api yodha-vīrān ity atrāpi-śabdena | tasmāt kuto 'pi svasya parājayaṃ vadha-nimittaṃ pāpaṃ ca mā śaṅkiṣṭhā ity abhiprāyaḥ |
kathaṃ bhīṣmam ahaṃ saṅkhye droṇaṃ ca madhusūdana | iṣubhiḥ pratiyotsyāmi pūjārhau ity atrevātrāpi samudāyānvayān antaraṃ pratyekānvayo draṣṭavyaḥ
brak komentaz do BhG 11.35
yad vā jayema yadi vā no jayeyuḥ iti sva-vijaye saṃśayam ākārṣīr ity āśayenāha droṇaṃ ceti | mayā hatān hatāyuṣo droṇādīṃs tvaṃ jahi māraya | mā vyatiṣṭhāḥ | katham etān divyāstra-sampannān ekaḥ śaknomy ahaṃ vijetum iti bhayaṃ mā gāḥ | mṛtānāṃ māraṇe kaḥ śrama ity arthaḥ | bhayaṃ hitvā yudhyasva raṇa sapatnān ripūn jetāsi jeṣyasi
Zabij Dronę, Bhiszmę, Dżajadrathę, – Karne oraz innych bohaterskich wojowników, – ja ich już dawno zabiłem, nie wahaj się, – walcz! Współzawodników swoich zwyciężysz w bitwie!
Odebrałem życie Dronie, Bhiszmie, Dżayadracie, Karnie i innym wojownikom: zabijaj więc ich; przestań się smucić; walcz, a zwyciężysz swoich przeciwników.
Drona i Bhiszma i Dżajadratta, Karna i wojownicy tu wszyscy przeze Mnie są już porażeni. Więc uderzaj, Ardżuno, bez trwogi idź w bój i walcz, twoim będzie nad wrogiem zwycięstwo.
Zabij tych, którzy padli już z mojej ręki:
i Dronę, i Bhiszmę, Dżajadrathę i Karne,
i innych dzielnych rycerzy.
Nie lękaj się!
Walcz — a pokonasz w bitwie twych wrogów!
I Drona, i Bhiszma, Dżajadratha, Karna, i wszyscy inni waleczni
bohaterowie przeze mnie już zostali zgładzeni,
Przeto walcz i niczego się nie lękaj, walcząc pokonasz swych wrogów w tej bitwie.
Zabij zabitych już przeze mnie: Dronę
i Dżajadrathę, i Bhiszmę, i Karne,
I innych dzielnych wojowników! Nie drzyj!
Walcz – a pokonasz w bitwie przeciwników!
Ja zabiłem już Dronę, Bhiszmę, Dżajadrathę,
Karnę i wszystkich innych wielkich bohaterów.
Nie wahaj się dlatego. Walcz, by ich pokonać!«
Zabij – nie wahaj się! – tych, których ja zabiłem
– i Dronę, i Bhiszmę, i Dźajadrathę, i Karnę,
i pozostałych mężnych wojowników!
Walcz! W walce zwyciężysz wrogów!”.
Dronę i Bhiszmę,
Dźajadrathę, Karnę,
jak też i innych
mężnych wojowników,
których zabiłem,
ty też unicestwij.
Walcz i już nie drżyj,
w bitwie zmorzysz wrogów.