
sarvendriya-guṇābhāsaṃ sarvendriya-vivarjitam
asaktaṃ sarva-bhṛc caiva nirguṇaṃ guṇa-bhoktṛ ca
Update RequiredTo play the media you will need to either update your browser to a recent version or update your Flash plugin.
[tat jñeyam] (to do poznania) sarvendriya-guṇābhāsam (to, co oświetla przymioty dla wszystkich zmysłów) sarvendriya-vivarjitam (pozbawione wszystkich zmysłów) asaktam (nielgnące) sarva-bhṛt ca eva (i zaiste utrzymujące wszystko) nirguṇam (pozbawione przymiotów) guṇa-bhoktṛ ca (i cieszące się przymiotami) [asti] (jest).
sarvendriya-guṇābhāsam |
– |
sarva-indriya-guṇa-ābhāsa 1i.1 n. ; yat sarvāṇi indriyāṇi guṇān ca ābhāsayati tat – to, co oświetla wszystkie zmysły i przymioty / to, co oświetla przymioty dla wszystkich zmysłów / to, co jest odbiciem przymiotów we wszystkich zmysłach (od: sarva – wszystko; √ ind – posiadać moc, indriya – zmysły; √ grah – chwytać, guṇa – cecha, zaleta, sznur; ā- √ bhās – wydawać się, oświetlać, ābhāsa – blask, odbicie, pozór); |
sarvendriya-vivarjitam |
– |
sarva-indriya-vivarjita 1i.1 n. ; TP : sarvaiṛ indriyaiṛ vivarjitam iti – pozbawione wszelkich zmysłów (od: sarva – wszystko; √ ind – posiadać moc, indriya – zmysły; vi- √ vṛj – wykluczać, omijać, caus. PP vivarjita – wyłączony, pozbawiony, poza); |
asaktam |
– |
a-sakta ( √ sañj – polegać na, być przymocowanym do, obejmować) PP 1i.1 n. – nieprzywiązane, nielgnące; |
sarva-bhṛt |
– |
sarva-bhṛt 1i.1 n. ; yat sarvam bibharti tat – to, co wszystko utrzymuje (od: sarva – wszystko; √ bhṛ – nieść, trzymać, dzierżyć, bhṛt – na końcu złożeń: noszący, utrzymujący); |
ca |
– |
av. – i; |
eva |
– |
av. – z pewnością, właśnie, dokładnie, jedynie; |
nirguṇam |
– |
nir-guṇa 1i.1 n. – pozbawione gun (od: niḥ – wolny od, bez; √ grah – chwytać, guṇa – cecha, zaleta, sznur); |
guṇa-bhoktṛ |
– |
guṇa-bhoktṛ 1i.1 n. ; TP : guṇānām bhoktṛ iti – spożywające guny (od: niḥ – wolny od, bez; √ grah – chwytać, guṇa – cecha, zaleta, sznur; √ bhuj – jeść, cieszyć się, bhoktṛ – jedzący, cieszący się); |
ca |
– |
av. – i; |
sarva-bhṛc caiva → sarva-taś caiva / sarva-bhṛt tv eva / sarva-hṛc caiva (i zaiste zewsząd / ale zaiste utrzymujący wszystko / i zaiste serce wszystkich);
Pierwsze dwie pady BhG 13.14 są takie same jak pierwsze dwie pady Śvetāśvataropaniṣad 3.17;
upādhibhūta-pāṇi-pādādīndriyādhyāropaṇāj jñeyasya tadvattāśaṅkā mā bhūd ity evam arthaḥ ślokārambhaḥ—
sarvendriya-guṇābhāsaṃ sarvāṇi ca tānīndriyāṇi śrotrādīni buddhīndriya-karmendriyākhyāni, antaḥ-karaṇe ca buddhi-manasī, jñeyopādhitvasya tulyatvāt, sarvendriya-grahaṇena gṛhyante | api ca, antaḥ-karaṇopādhi-dvāreṇaiva śrotrādīnām api upādhitvam ity ato’ntaḥ-karaṇa-bahiṣkaraṇopādhi-bhūtaiḥ sarvendriya-guṇair adhyavasāya-saṃkalpa-śravaṇa-vacanādibhir avabhāsate iti sarvendriya-guṇābhāsaṃ sarvendriya-vyāpārair vyāpṛtam iva taj jñeyam ity arthaḥ | dhyāyatīva lelāyatīva [bhāvātmauttaṃ 4.3.7] iti śruteḥ |
kasmāt punaḥ kāraṇān na vyāpṛtam eveti gṛhyata ity ataḥ āha—sarvendriya-vivarjitam, sarva-karaṇa-rahitam ity arthaḥ | ato na karaṇa-vyāpāraiḥ vyāpṛtaṃ taj jñeyam | yas tv ayaṃ mantraḥ—apāṇi-pādo javano grahītā paśyaty acakṣuḥ sa sṛṇoty akarṇaḥ [śāstrvetuttaṃ 3.19] ity ādiḥ | sa sarvendriyopādhi-guṇānuguṇya-bhajana-śaktimat taj jñeyam ity evaṃ pradarśanārthaḥ, na tu sākṣād eva javanādi-kriyāvattva-pradarśanārthaḥ | andho maṇim avindad [sthitaitteṇa 1.11] ity ādi-mantrārthavat tasya mantrasyārthaḥ | yasmāt sarva-karaṇa-varjitaṃ jñeyam, tasmād asaktaṃ sarva-saṃśleṣavarjitam | yadyapy evam, tathāpi sarva-bhṛc caiva | sad-āspadaṃ hi sarvaṃ sarvatra sad-buddhy-anugamāt | na hi mṛgatṛṣṇikādayo’pi nirāspadā bhavanti | ataḥ sarva-bhṛt sarvaṃ bibhartīti | syād idaṃ cānyaj jñeyasya sattvādhigama-dvāraṃ—nirguṇaṃ sattva-rajas-tamāṃsi guṇās tair varjitaṃ taj jñeyam, tathāpi guṇa-bhoktṛ ca guṇānāṃ sattva-rajas-tamasāṃ śabdādi-dvāreṇa sukha-duḥkha-mohākāra-pariṇatānāṃ bhoktṛ copalabdhṛ ca taj jñeyam ity arthaḥ
sarvendriyaguṇābhāsam sarvendriyaguṇair ābhāso yasya tat sarvendriyābhāsam / indriyaguṇā indriyavṛttayaḥ / indriyavṛttibhir api viṣayān jñatuṃ samartham ityarthaḥ / svabhāvatas sarvendriyavivarjitam vinaivendriyavṛttibhiḥ svata eva sarvaṃ jānātītyarthaḥ / asaktam svabhāvato devādidehasaṅgarahitam, sarvabhṛc caiva devādisarvadehabharaṇasamarthaṃ ca; „sa ekadhā bhavati tridhā bhavati” ityādiśruteḥ / nirguṇam tathā svabhāvatas sattvādiguṇarahitam / guṇabhoktṛ ca sattvādīnāṃ guṇānāṃ bhogasamarthaṃ ca
kiṃ casarvendriyeti | sarveṣāṃ cakṣur-ādīnāṃ guṇeṣu rūpādy-ākārāsu vṛttiṣu tat-tad-ākāreṇa bhāsate iti tathā | sarvendriyāṇi guṇāṃś ca tat-tad-viṣayān ābhāsayatīti vā | sarvaiḥ indriyair vivarjitaṃ ca | tathā ca śrutiḥ — apāṇi-pādo javano grahītā paśyaty acakṣuḥ sa śṛṇoty akarṇaḥ ity ādiḥ | asaktaṃ saṅga-śūnyam | tathāpi sarvaṃ bibhartīti sarvasyādhārabhūtam | tad eva nirguṇaṃ sattvādi-guṇa-rahitaṃ | guṇa-bhoktṛ ca guṇānāṃ sattvādīnāṃ bhoktṛ pālakam
sarvendriyaguṇābhāsam sarvendriyaguṇair ābhāso yasya tat sarvendriyābhāsam / indriyaguṇā indriyavṛttayaḥ / indriyavṛttibhir api viṣayān jñatuṃ samartham ityarthaḥ / svabhāvatas sarvendriyavivarjitam vinaivendriyavṛttibhiḥ svata eva sarvaṃ jānātītyarthaḥ / asaktam svabhāvato devādidehasaṅgarahitam, sarvabhṛc caiva devādisarvadehabharaṇasamarthaṃ ca; „sa ekadhā bhavati tridhā bhavati” ityādiśruteḥ / nirguṇam tathā svabhāvatas sattvādiguṇarahitam / guṇabhoktṛ ca sattvādīnāṃ guṇānāṃ bhogasamarthaṃ ca
kiṃ ca sarvāṇi indriyāṇi guṇān indriya-viṣayāṃś ca ābhāsayatīti tac cakṣuṣaś cakṣuḥ ity ādi śruteḥ | yad vā sarvendriyair guṇaiḥ śabdādibhiś cābhāsate virājatīti tat | tad api sarvendriya-vivarjitaṃ prākṛtendriyādi-rahitam | tathā ca śrutiḥ – apāṇi-pādo javano grahītā paśyaty acakṣuḥ sa śṛṇoty akarṇaḥ ity ādi | parāsya śaktir bahudhaiva śrūyate svābhāvikī jñāna-bala-kriyā ca iti śruti-prasiddha-svarūpa-śaktyāspadatvād iti bhāvaḥ | asaktaṃ āsakti-śūnyaṃ sarvabhṛt śrī-viṣṇu-svarūpeṇa sarva-pālakam | nirguṇaṃ sattvādi-guṇa-rahitākāram | kiṃ ca guṇa-bhoktṛ triguṇātīta-bhaga-śabda-vācā ṣaḍ-guṇāsvādakam
kiṃ ca sarveti sarvair indriyair guṇaiś ca tad-vṛttibhir ābhāsate dīpyata iti tathā sarvair indriyair jīvendriyavat svarūpa-bhinnair vivarjitaṃ santyaktaṃ prākṛtaiḥ karaṇaiḥ śūnyaḥ svarūpānubandhibhis tair viśiṣṭo harir iti svīkāryam | apāṇi-pādo javano grahītā paśyaty acakṣuḥ sa śṛṇoty akarṇaḥ | yad ātmako bhagavāṃs tad-ātmikā vyaktiḥ kim ātmako bhagavān jñānātmaka aiśvaryātmakaḥ śaktyātmakaś ceti buddhimano 'ṅga-pratyaṅgavattāṃ bhagavato lakṣayāmahe buddhimān mano-bāṇaṅga-pratyaṅgavān iti śruteḥ | sarvabhṛt sarva-tattva-dhārakam apy asaktaṃ saṅkalpenaiva tad-dhāraṇāt tat-sparśa-rahitaṃ nirguṇaṃ sākṣī cetāḥ kevalo nirguṇaś ca iti śruter māyā-guṇa-spṛṣṭam eva sad-guṇa-bhoktṛ-niyamyatayā guṇanubhavi-vikāra-jananīm ajñām ity ārabhya
ekas tu pibate devaḥ
svacchando 'tra vaśānugām |
dhyāna-kriyābhyāṃ bhagavān
bhuṅkte 'sau prasabhaṃ vibhuḥ || iti śravaṇāt
Promieniejący własnościami wszystkich zmysłów, a pomimo to nieposiadający tych zmysłów, do niczego nieprzywiązany, a pomimo to wszystko podtrzymujący, wolny od żywiołów, a jednak nad żywiołami panujący,
On rozświeca wszystkie władze zmysłowe, sam nie mając żadnego zmysłu; oderwany od wszystkiego, jest oporą wszystkiego, bez sposobów istnienia przenika wszystkie sposoby.
Wszystkimi zmysłów jaśnieje władzami, choć zmysłów nie posiada zgoła; z niczym nigdzie nie związany, choć wszechstwór na Nim się wspiera; energii Przyrody używa, a Sam wolny jest od wszelkich jej cech.
Zdaje się przejawiać wszelkie własności zmysłów,
[a równocześnie] wolny jest od wszelkich zmysłów.
Niezależny jest,
a jednak na nim wszystko się wspiera.
Wolny od gun,
a jednak — doświadcza [skutków działania] gun.
On jaśnieje zaletami wszystkich zmysłów, choć od nich niezależny, nie
związany niczym, a cały świat podtrzymuje,
Choć wolny od wszelkich cech natury, raduje się nimi.
Zdaje się mieć cechy zmysłów, sam żadnych zmysłów nie mając,
Nie wiążąc się, wszystko wspiera, wolny od guń – guń doznaje.
Z niego też wszelkich zmysłów emanuje siła,
Choć jest od zmysłów wolny i nieporuszony.
Nie ma w nim cech materii, choć nad nią panuje.
Ukazuje zmysłom cechy,
chociaż zmysłów nie posiada,
nie lgnie, chociaż wszystko trzyma,
bez cech, chociaż cech kosztuje.