
yāvat saṃjāyate kiṃ-cit sattvaṃ sthāvara-jaṅgamam
kṣetra-kṣetra-jña-saṃyogāt tad viddhi bharata-rṣabha
Update RequiredTo play the media you will need to either update your browser to a recent version or update your Flash plugin.
he bharatarṣabha (o byku wśród Bharatów!),
yāvat (jak dalece) kiṃ-cit sthāvara-jaṅgamam sattvam (jakiekolwiek poruszające się lub nieruchome jestestwo) saṃjāyate (powstaje),
tat (to) kṣetra-kṣetra-jña-saṃyogāt (z połączenia pola i znawcy pola) [bhavati iti] (powstaje) viddhi (wiedz).
yāvat |
– |
av. – jak długo, jak dalece; |
saṃjāyate |
– |
sam- √ jan (rodzić się wespół) Praes. Ā 1c.1 – wespół powstaje; |
kiṃ-cit |
– |
kim-cit sn. 1i.1 n. – jakiekolwiek (od: kim – co?; -cit – partykuła nieokreśloności); |
sattvam |
– |
sattva ( √ as – być, PPr sant – będący, istnienie) abst. 1i.1 n. – jestestwo, esencja, mądrość, duch, jedna z trzech gun; |
sthāvara-jaṅgamam |
– |
sthāvara-jaṅgama 1i.1 n. ; DV : sthāvaraṃ ca jaṅgamaṃ ceti – nieruchome i ruchome (od: √ sthā – stać, istnieć; ava – w dół
lub od: √ vṛ – wybierać, lubić, vara – wybrany, najlepszy, doskonały, avara – niski, mały, nieznaczny, młodszy, podły; sthāvara – nieruchome, stabilne, nieporuszone, przeciwieństwo do: jaṅgama; √ gam – iść, jaṅgama – poruszające się, ruchome, żyjące); |
kṣetra-kṣetra-jña-saṃyogāt |
– |
kṣetra-kṣetra-jña-saṃyoga 5i.1 n. ; DV / TP : kṣetrasya ca kṣetrajñasya ca saṃyogāt iti – z połączenia pola i znawcy pola (od: √ kṣi – posiadać, kṣetra – pole; √ jñā – wiedzieć, -jña – na końcu złożeń: znawca; sam- √ yuj – zaprzęgać, łączyć, saṃyoga – związek, połączenie); |
tat |
– |
tat sn. 2i.1 n. – to; |
viddhi |
– |
√ vid (wiedzieć) Imperat. P 2c.1 – wiedz, znaj; |
bharata-rṣabha |
– |
bharata-rṣabha 8i.1 m. ; TP : bharatāṇām ṛṣabheti – o byku wśród Bharatów (od: √ bhṛ – dzierżyć lub bharata – król Bharata, utrzymywany, aktor, w l. mnogiej – potomkowie Bharaty; ṛṣabha – byk, dominujący, najlepszy); |
saṃjāyate → saṃbhavati / saṃbhavate (powstaje);
yāvat saṃjāyate kiṃ-cit → yāvat kiṃ-cit saṃbhavati (jak dalece jakiekolwiek powstaje);
kṣetrajñaṃ cāpi māṃ viddhi [gītā 13.3] iti kṣetrajñeśvarakatva-viṣayaṃ jñānaṃ mokṣa-sādhanaṃ, yaj jñātvāmṛtam aśnute [gītā 13.13] ity uktam | tat kasmāt hetoḥ ? iti tad-dhetu-pradarśanārthaṃ śloka ārabhyate—
yāvat yat kiṃcit saṃjāyate samutpadyate sattvaṃ vastu | kim aviśeṣeṇa ? nety āha—sthāvara-jaṅgamaṃ sthāvaraṃ jaṅgamaṃ ca kṣetra-kṣetrajña-saṃyogāt taj jāyate ity evaṃ viddhi jānīhi bharatarṣabha |
kaḥ punar ayaṃ kṣetra-kṣetrajñayoḥ saṃyogo’bhipretaḥ ? na tāvat rajjveva ghaṭasyāvayava-saṃśleṣa-dvārakaḥ saṃbandha-viśeṣaḥ saṃyogaḥ kṣetreṇa kṣetrajñasya saṃbhavati, ākāśavat niravayavatvāt | nāpi samavāya-lakṣaṇas tantu-paṭayor iva kṣetra-kṣetrajñayor itaretara-kārya-kāraṇa-bhāvānabhyupagamāt | ity ucyate—kṣetra-kṣetrajñayor viṣaya-viṣayiṇor bhinna-svabhāvayor itaretara-tad-dharmādhyāsa-lakṣaṇaḥ saṃyogaḥ kṣetra-kṣetrajña-svarūpa-vivekā-bhāva-nibandhanaḥ, rajju-śuktikādīnāṃ tad-viveka-jñānābhāvād adhyāropita-sarpa-rajatādi-saṃyogavat | so’yam adhyāsa-svarūpaḥ kṣetra-kṣetrajña-saṃyogo mithyā-jñāna-lakṣaṇaḥ | yathā-śāstraṃ kṣetra-kṣetrajña-lakṣaṇa-bheda-parijñāna-pūrvakaṃ prāk darśita-rūpāt kṣetrān muñjād iveṣīkāṃ yathokta-lakṣaṇaṃ kṣetrajñaṃ pravibhajya na sat tan nāsad ucyate [gītā 13.13] ity anena nirasta-sarvopādhi-viśeṣaṃ jñeyaṃ brahma-svarūpeṇa yaḥ paśyati, kṣetraṃ ca māyā-nirmita-hasti-svapna-dṛṣṭa-vastuvad gandharva-nagarādivad asad eva sad ivāvabhāsate | ity evaṃ niścita-vijñāno yaḥ, tasya yathokta-samyag-darśana-virodhād apagacchati mithyā-jñānam | tasya janma-hetor apagamād ya evaṃ vetti puruṣaṃ prakṛtiṃ ca guṇaiḥ saha [gītā 13.25] ity anena vidvān bhūyo nābhijāyate iti yad uktam, tad upapannam uktam
atha prakṛtisaṃsṛṣṭasyātmano vivekānusandhānaprakāraṃ vaktuṃ sarvaṃ sthāvaraṃ jaṅgamaṃ ca sattvaṃ cidacitsaṃsargajam ity āha
yāvat sthāvarajaṅgamātmanā sattvaṃ jāyate, tāvat kṣetrakṣetrajñayor itaretarasaṃyogād eva jāyate saṃyuktam eva jāyate, na tv itaretaraviyuktam ityarthaḥ
atha karma-yogasya tṛtīya-caturtha-pañcameṣu prapañcitatvād dhyāna-yogasya ca ṣaṣṭhāṣṭhamayoḥ prapañcitatvād dhyānādeś ca sāṅkhya-viviktātma-viṣayatvāt sāṅkhyam eva prapañcayann āha yāvad ity ādi yāvad adhyāyāntam | yāvat kiñcit vastu-mātraṃ sattvam utpadyate tat sarvaṃ kṣetra-kṣetrajñayor yogād aviveka-kṛta-tādātmyādhyāsād bhavatīti jānīhi
saṃsārasyāvidyakatvād vidyayā mokṣa upapadyata ity etasyārthasyāvadhāraṇāya saṃsāra-tan-nivartaka-jñānayoḥ prapañcaḥ kriyate yāvad adhyāya-samāpti | tatra kāraṇaṃ guṇa-saṅgo 'sya sad-asad-yoni-janmasv [Gītā 13.21] ity etat prāg uktaṃ vivṛṇoti yāvad iti | yāvat kim api sattvaṃ vastu saṃjāyate sthāvaraṃ jaṅgamaṃ vā tat sarvaṃ kṣetra-kṣetrajña-saṃyogād avidyā-tat-kāryātmakaṃ jaḍam anirvacanīyaṃ sad-asattvaṃ dṛśya-jātaṃ kṣetraṃ tad-vilakṣaṇaṃ tad-bhāsakaṃ sva-prakāśa-paramārtha-sac-caitanyam asaṅgodāsīnaṃ nirdharmakam advitīyaṃ kṣetrajñaṃ tayoḥ saṃyogo māyā-vaśā itaretarāviveka-nimitto mithyā-tādātmyādhyāsaḥ satyānṛta-mithunīkaraṇātmakaḥ | tasmād eva saṃjāyate tat sarvaṃ kārya-jātam iti viddhi he bharatarṣabha | ataḥ svarūpājñāna-nibandhanaḥ saṃsāraḥ svarūpa-jñānād vinaṃṣṭum arhati svapnādivad ity abhiprāyaḥ
uktam evārthaṃ prapañcayati yāvad adhyāya-samāpti | yāvad iti yat-pramāṇakaṃ nikṛṣṭam utkṛṣṭaṃ vā | sattvaṃ prāṇi-mātram
athānādi-saṃyuktayoḥ prakṛti-jīvayor yogānusandhānāya tayoḥ saṃyogena sṛṣṭiṃ tāvad āha yāvad iti | sthāvara-jaṅgamaṃ kiñcit sattvaṃ prāṇi-jātaṃ yāvad yat-pramāṇakam utkṛṣṭam apakṛṣṭaṃ ca sañjāyate tat kṣetra-kṣetrajña-saṃyogād viddhi | kṣetreṇa prakṛtyā saha kṣetrajñayoḥ sambandhāj jānīhīty arthaḥ | īśvaraḥ prakṛti-jīvau niyamayan pravartayati, tau tu mithaḥ sambadhnīta | tato dehotpatti-dvārā prāṇi-sṛṣṭir ity arthaḥ
Jeżeli gdziekolwiek powstaje jakiekolwiekbądź istnienie, ruchome czy bezwładne, – to wiedz, Bharato-buhaju, że powstaje ono z połączenia pola i znawcy pola.
Wiedz, synu Bharaty, że ,kiedy zapładnia się jakakolwiek istota, dzieje się to przez połączenie Materyi z Ideą.
Wiedz, o najlepszy z Bharatów, iż gdziekolwiek się rodzi jakiś ruchomy lub nieruchomy twór, źródłem jego jest zawsze Znawcy Pola z Polem zjednoczenie.
Ilekroć rodzi się jakakolwiek istota,
zdolna do poruszania się, lub nie,
wiedz, o najlepszy z Bharatów,
że pochodzi ona z połączenia pola i znawcy pola.
Wiedz, o Najlepszy wśród Bharatów, że kiedykolwiek jaki byt się rodzi, czy to ruchomy, czy nieruchomy,
Zawsze jest to z przyczyny połączenia pola i znawcy pola.
Kiedy byt jakiś ruchomy lub nieruchomy się rodzi,
Wiedz, że to pole się łączy ze znawcą pola, Bharato!
Wszystko to, co stworzone, cokolwiek istnieje,
Ruchome czy statyczne, potomku Bharaty,
Powstało z połączenia pola z jego znawcą.
Jakikolwiek byt powstaje,
czy ruchomy, czy bez ruchu.
dzieje się to z połączenia
pola oraz jego znawcy.