śrī-bhagavān uvāca
prakāśaṃ ca pravṛttiṃ ca moham eva ca pāṇḍava
na dveṣṭi saṃpravṛttāni na nivṛttāni kāṅkṣati
Update RequiredTo play the media you will need to either update your browser to a recent version or update your Flash plugin.
śrī-bhagavān (chwalebny Pan) uvāca (rzekł):
he pāṇḍava (Pandowicu),
[
yaḥ]
(kto) prakāśam ca (i oświecenia) pravṛttim ca (i aktywności) moham eva ca (i nawet omroczenia) [
etāni]
sampravṛttāni (tych zaistniałych) na dveṣṭi (nie nienawidzi),
[
yaḥ]
(kto) [
etāni]
nivṛttāni (tych zatrzymanych) na kāṅkṣati (nie pragnie),
śrī-bhagavān |
– |
śrī-bhagavant 1i.1 m. ; TP : śriyā yukto bhagavān iti – Pan połączony z majestatem (od: śrī – blask, majestat, fortuna; √ bhaj – dzielić, dostarczać, radować się, oddawać cześć, bhaga – dział, udział, pomyślność, majątek; -mant / -vant – sufiks oznaczający posiadacza, bhagavant – posiadacz fortuny); |
uvāca |
– |
√ vac (mówić) Perf. P 1c.1 – powiedział; |
prakāśam |
– |
prakāśa 2i.1 m. – widocznego, jaśniejącego, zamanifestowanego, objawionego, oświecenia, objawienia (od: pra- √ kaś – być widocznym, jaśnieć); |
ca |
– |
av. – i; |
pravṛttim |
– |
pravṛtti 2i.1 f. – aktywność, działanie (od: pra- √ vṛt – wprawiać w ruch, obracać, dziać się); |
ca |
– |
av. – i; |
moham |
– |
moha 2i.1 m. – ogłupienie, oszołomienie, zamęt (od: √ muh – mylić się, być skonfundowanym, omroczonym, ogłupiałym); |
eva |
– |
av. – z pewnością, właśnie, dokładnie, jedynie; |
ca |
– |
av. – i; |
pāṇḍava |
– |
pāṇḍava 8i.1 m. – o synu Pandu (od: pāṇḍu – biały, jasny, blady); |
na |
– |
av. – nie; |
dveṣṭi |
– |
√ dviṣ (nienawidzić) Praes. P 1c.1 – nienawidzi, okazuje nienawiść; |
saṃpravṛttāni |
– |
sam-pra-vṛtta (sam-pra- √ vṛt – rozpoczynać) PP 2i.3 n. – wespół postępujące, zaistniałe, obecne, powstałe; |
na |
– |
av. – nie; |
nivṛttāni |
– |
ni-vṛtta (ni- √ vṛt – zatrzymywać) PP 2i.3 n. – zatrzymane, zawrócone, powściągnięte; |
kāṅkṣati |
– |
√ kāṅkṣ (pragnąć, oczekiwać) Praes. P 1c.1 – pragnie, tęskni; |
moham → moha (w omroczeniu);
saṃpravṛttāni → saṃnivṛttāni (zatrzymanych);
na nivṛttāni → nivṛttāni na (zatrzymanych nie [nienawidzi]);
guṇātītasya lakṣaṇaṃ guṇātītatvopāyaṃ cārjunena pṛṣṭo’smin śloke praśna-dvayārthaṃ prativacanaṃ bhagavān uvāca | yat tāvat kair liṅgair yukto guṇātīto bhavatīti tat śṛṇu—
prakāśaṃ ca sattvakāryaṃ pravṛttiṃ ca rajaḥkāryaṃ moham eva ca tamaḥkāryam ity etāni na dveṣṭi saṃpravṛttāni samyagviṣayabhāvena udbhūtāni—mama tāmasaḥ pratyayo jātaḥ, tenāhaṃ mūḍhaḥ | tathā rājasī pravṛttir mama utpannā duḥkhātmikā, tenāhaṃ rajasā pravartitaḥ pracalitaḥ svarūpāt | kaṣṭaṃ mama vartate yo’yaṃ matsvarūpāvasthānāt bhraṃśaḥ | tathā sāttviko guṇaḥ prakāśātmā māṃ vivekitvam āpādayan sukhe ca sajayan badhnātīti tāni dveṣṭy asamyag-darśitvena | tat evaṃ guṇātīto na dveṣṭi saṃpravṛttāni | yathā ca sāttvikādipuruṣaḥ sattvādikāryāṇi ātmānaṃ prati prakāśya nivṛttāni kāṅkṣati, na tathā guṇātīto nivṛttāni kāṅkṣatīty arthaḥ | etat na parapratyakṣaṃ liṅgam | kiṃ tarhi ? svātmapratyakṣatvāt ātmārtham eva etat lakṣaṇam | na hi svātmaviṣayaṃ dveṣamākāṅkṣāṃ vā paraḥ paśyati
ātmavyatirikteṣu vastvaniṣṭeṣu saṃpravṛttāni sattvarajastamasāṃ kāryāṇi prakāśapravṛttimohākhyāni yo na dveṣṭi, tathā ātmavyatirikteṣv iṣṭeṣu vastuṣu tāny eva nivṛttāni na kāṅkṣati
sthita-prajñasya kā bhāṣā [Gītā 2.54] ity ādinā dvitīye 'dhyāye pṛṣṭam api dattottaram api punar viśeṣa-bubhūtsayā pṛcchatīti jñātvā prakārāntareṇa tasya lakṣaṇādikaṃ śrī-bhagavān uvāca prakāśaṃ cety ādi ṣaḍbhiḥ | tatraikena lakṣaṇam āha prakāśam iti | prakāśaṃ ca sarva-dvāreṣu dehe 'sminn iti pūrvoktaṃ sattva-kāryam | pravṛttiṃ ca rajaḥ-kāryam | mohaṃ ca tamaḥ-kāryam | upalakṣaṇam etat sattvādīnām | sarvāṇy api yathāyathaṃ sampravṛttāni svataḥ-prāptāni santi duḥkha-buddhyā yo na dveṣṭi | nivṛttāni ca santi sukha-buddhyā yo na kāṅkṣati, guṇātītaḥ sa ucyate iti caturthenānvayaḥ
sthita-prajñasya kā bhāṣā [Gītā 2.54] ity ādinā pṛṣṭam api prajahāti yadā kāmān [Gītā 2.55] ity ādinā dattottaram api punaḥ prakārāntareṇa bubhūtsamānaḥ pṛcchatīty avadhāya prakārāntareṇa tasya lakṣaṇādikaṃ śrī-bhagavān uvāca prakāśaṃ cety ādi pañcabhiḥ ślokaiḥ | yas tāvat kair liṅgair yukto guṇātīto bhavatīti praśnas tasyottaraṃ śṛṇu | prakāśaṃ ca sarva-kāryaṃ | pravṛttiṃ ca rajaḥ-kāryam | mohaṃ ca tamaḥ-kāryam | upalakṣaṇam etat | sarvāṇy api guṇa-kāryāṇi yathāyathaṃ sampravṛttāni sva-sāmagrī-vaśād udbhūtāni santi duḥkha-rūpāṇy api duḥkha-buddhyā yo na dveṣṭi | tathā vināśa-sāmagrī-vaśān nivṛttāni tāni sukha-rūpāṇy api santi sukha-buddhyā yo na kāṅkṣati na kāmayate svapnavan mithyātva-niścayāt | etādṛśa-dveṣa-rāga-śūnyo yaḥ sa guṇātīta ucyata iti caturtha-śloka-gatenānvayaḥ | idaṃ ca svātma-pratyakṣaṃ lakṣaṇaṃ svārtham eva na parārtham | na hi svāśritau dveṣa-tad-abhāvau rāga-tad-abhāvau ca paraḥ pratyetum arhati
tatra kair liṅgair guṇātīto bhavatīti prathama-praśnasyottaram āha prakāśaṃ ca sarva-dvāreṣu dehe 'smin prakāśa upajāyate iti sattva-kāryam | pravṛttiṃ ca rajaḥ-kāryam | mohaṃ ca tamaḥ-kāryam | upalakṣaṇam etat sattvādīnām | sarvāṇy api yathāyathaṃ sampravṛttāni svataḥ-prāptāni duḥkha-buddhyā yo na dveṣṭi | guṇa-kāryāṇy etāni nivṛttāni ca sukha-buddhyā yo na kāṅkṣati, sa guṇātīta ucyate iti caturthenānvayaḥ | sampravṛttānīti klīb-antam ārṣam
yadyapi sthita-prajñasya kā bhāṣā ity ādinā pṛṣṭam idaṃ prajahāti yadā kāmān ity ādinottaritaṃ ca, tathāpi viśeṣa-jijñāsayā pṛcchatīti vidhāntareṇa tasya lakṣāṇādīny āha bhagavān prakāśaṃ cety ādi pañcabhiḥ | tatraikena lakṣaṇaṃ sva-saṃvedyam āha prakāśaṃ sattva-kāryaṃ pravṛttiṃ rajaḥ-kāryaṃ mohaṃ tamaḥ-kāryaṃ etāni trīṇi sampravṛttāny utpādaka-sāmagrī-vaśāt prāptāni duḥkha-rūpāṇy api duḥkha-buddhyā yo na dveṣṭi, vināśaka-sāmagrī-vaśān nivṛttāni vinaṣṭāni tāni sukha-rūpāny api sukha-buddhyā yo nākāṅkṣati, etādṛśa-dveṣa-rāga-śūnyo guṇātītaḥ sa ucyate iti caturthenānvayaḥ | svagatau dveṣa-tad-abhāvau rāga-tad-abhāvau ca paro na veditum arhatīti sva-saṃvedyam idaṃ lakṣaṇam
Wzniosły rzekł:
Ten, kto nie pała nienawiścią ani do światła, ani do czynu, ani do mroku, kiedy one panują i nie pożąda ich kiedy ich niema, Pandawo,
Błogosławiony.
Synu Pandu, ten kto znajdując się wobec oczywistości, działania lub błędu, nie ma do nich nienawiści i kto w ich nieobecności nie pożąda ich;
Błogosławiony Pan rzecze:
Ten, o Pandawo, który przed działaniem żadnej z trzech się nie wzdraga gdy go nawiedzą, ani za nimi nie tęskni gdy go opuszczą;
Czcigodny rzekł:
Jasność, działanie i zaślepienie
nie wywołują w nim — jeśli są obecne — niechęci.
A jeśli ich nie ma, o synu Pandu,
nie wywołają jego pragnienia.
Czcigodny pan rzecze:
Taki człowiek nie wzbrania się ani przed blaskiem, ani przed czynem, ani nawet przed zamętem, gdy one go nawiedzą,
Ani też nie pragnie, Pandawo, tych stanów, gdy są w nim nieobecne.
Rzekł Pan:
Kto światła ni aktywności, ni zaślepienia, Pandawo,
Nie nienawidzi, gdy trwają, nie pragnie, kiedy ich nie ma,
Na to Pan odpowiedział: »Kto światłem, wysiłkiem
Ni złudzeniem nie gardzi, kiedy się pojawią
I nie tęskni za nimi, gdy są nieobecne;
Chwalebny Pan rzekł:
Oświecenia, omroczenia
i działania nie odrzuca,
gdy przychodzą, synu Pandu,
i nie pragnie, gdy odchodzą.