
gām āviśya ca bhūtāni dhārayāmy aham ojasā
puṣṇāmi cauṣadhīḥ sarvāḥ somo bhūtvā rasātmakaḥ
Update RequiredTo play the media you will need to either update your browser to a recent version or update your Flash plugin.
aham ca (i ja) ojasā (mocą) gām (w Ziemię) āviśya (wszedłszy)
bhūtāni (byty) dhārayāmi (utrzymuję),
rasātmakaḥ ca (i mającym naturę smaku) somaḥ (księżycem) bhūtvā (zostawszy)
sarvāḥ auṣadhīḥ (wszelkie zioła) puṣṇāmi (odżywiam).
gām |
– |
go 2i.1 f. – Ziemię (od: √ gam – iść; go – poruszające się, krowa, ziemia, zmysł); |
āviśya |
– |
ā- √ viś (wchodzić) absol. – wszedłszy, wziąwszy w posiadanie, osiągnąwszy; |
ca |
– |
av. – i; |
bhūtāni |
– |
bhūta 1i.3 n. – istoty, stworzenia, byty (od: √ bhū – być, PP bhūta – będący, prawdziwy, świat); |
dhārayāmi |
– |
√ dhṛ (dzierżyć) Praes. caus. 3c.1 – powoduję utrzymanie; |
aham |
– |
asmat sn. 1i.1 – ja; |
ojasā |
– |
ojas 3i.1 n. – mocą, siłą, wigorem, zdolnościami, energią; |
puṣṇāmi |
– |
√ puṣ (rozkwitać, odżywiać) Praes. 3c.1 – odżywiam; |
ca |
– |
av. – i; |
auṣadhīḥ |
– |
auṣadhi 2i.3 f. – zioła, rośliny, leki (od: oṣadhi – zioło); |
sarvāḥ |
– |
sarva sn. 1i.3 f. – wszystkie; |
somaḥ |
– |
soma 1i.1 m. – sok, nektar, księżyc, soma (od: √ su – wyciskać); |
bhūtvā |
– |
√ bhū (być) absol. – stawszy się; |
rasātmakaḥ |
– |
rasa-ātmaka 1i.1 m. – mający naturę smaku (od: √ ras – smakować, delektować się, kochać, rasa – sok, nektar, smak; ātmaka – w złożeniach: mający naturę); |
gām → mām (mnie);
gām āviśya ca → yogām āviśya (jogę wziąwszy w posiadanie);
cauṣadhīḥ → coṣadhīḥ / vauṣadhīḥ (lub zioła);
kiṃ ca—
gāṃ pṛthivīm āviśya praviśya dhārayāmi bhūtāni jagad aham ojasā balena | yad balaṃ kāma-rāga-vivarjitam aiśvaraṃ rūpaṃ jagad-vidhāraṇāya pṛthivyāṃ praviṣṭaṃ yena pṛthivī gurvī nādhaḥ patati na vidīryate ca | tathā ca mantra-varṇaḥ—yena dyaur ugrā pṛthivī ca dṛḍhā [sthitaittsarv 4.1.8] iti, sa dādhāra pṛthivīṃ [rādhāk 8.7.3.1] ity ādiś ca | ato gām āviśya ca bhūtāni carācarāṇi dhārayāmīti yuktam uktam | kiṃ ca, pṛthivyāṃ jātā oṣadhīḥ sarvāḥ vrīhi-yavādyāḥ puṣṇāmi puṣṭi-matīḥ rasa-svādumatī ca karomi somo bhūtvā rasātmakaḥ somaḥ san rasātmakaḥ rasa-svabhāvaḥ | sarva-rasānām ākaraḥ somaḥ | sa hi sarva-rasātmakaḥ sarvāḥ oṣadhīḥ svātma-rasān anupraveśayan puṣṇāti
pṛthivyāś ca bhūtadhāriṇyā dhārakatvaśaktir madīyety āha
ahaṃ pṛthivīm āviśya sarvāṇi bhūtāni ojasā mamāpratihatasāmarthyena dhārayāmi / tathāham amṛtarasamayas somo bhūtvā sarvauṣadhīḥ puṣṇāmi
kiṃ ca gām iti | gāṃ pṛthvīm ojasā balenādhiṣṭhāyāham eva carācarāṇi bhūtāni dhārayāmi | aham eva rasamayaḥ somo bhūtvā brīhy-ādy-auṣadhīḥ sarvāḥ saṃvardhayāmi
kiṃ ca, gāṃ pṛthivīm pṛthivī-devatā-rūpeṇāviśyaujasā nijena balena pṛthivīṃ dhūli-muṣṭi-tulyāṃ dṛḍhīkṛtya bhūtāni pṛthivyādheyāni vastūny aham eva dhārayāmi | anyathā pṛthivī sikatā-muṣṭivad viśīryatādho nimajjed vā | yena dyaur ugrā pṛthivī ca dṛḍhā [YajuḥK 1.8.5, TaittS 4.1.8] iti mantra-varṇāt | sa dādhāra pṛthivīm [Ṛk 8.7.3.1] iti ca hiraṇyagarbha-bhāvāpannaṃ bhagavantam evāha | kiṃ ca, rasātmakaḥ sarva-rasa-svabhāvaḥ somo bhūtvauṣadhīḥ sarvā brīhi-yavādyāḥ pṛthivyāṃ jātā aham eva puṣṇāmi puṣṭimatī rasa-svādumatīś ca karomi
gāṃ pṛthvīm ojasā sva-śaktyāviśyādhiṣṭhāyāham eva carācarāṇi bhūtāni dhārayāmi | tathāham evāmṛta-rasamayaḥ somo bhūtvā brīhy-ādy-auṣadhīḥ sarvāḥ saṃvardhayāmi
gām iti pāṃśu-muṣṭi-tulyāṃ gāṃ pṛthivīm ojasā sva-śaktyāviśya dṛḍhīkṛtya bhūtāni sthira-carāṇi dhārayāmi | mantra-varṇaś caivam āha — yena dyaur ugrā pṛthivī ca dṛḍhā [Ṛk 8.7.3.1] iti | anyathāsau sikatā-muṣṭivad-viśīryeṇa nimajjed veti bhāvaḥ | tathāham eva rasātmakaḥ somo 'mṛtamayaś candro bhūtvā sarvā auṣadhīr nikhilā brīhy-ādyāḥ puṣṇāmi | svādu-vividha-rasa-pūrṇāḥ karomi | tathā ca bhūmiloke sthitasya jīvasya vividha-prāsāda-bāṭikā-taḍāgādi-krīḍā-sthānāni nirmāya nānā-rasān bhuñjānasya tat-tat-sādhanam aham eveti
Przeniknąłem ziemię i podtrzymuję istoty mocą swoją. Ja żywię wszystkie trawy polne, stawszy się soczystą somą.
Przenikając ziemię, ja mocą swoją podtrzymuję żyjących, ja żywię wszystkie trawy polne i staję się somą smakowitą.
Życiodajną Energią przenikając glebę, wszystkie karmię istoty; a rośliny poję Somy żywotnymi soki.
Wniknąwszy w ziemię
mocą swą wspieram wszelkie stworzenie.
Zapewniam wzrost wszelkich roślin,
albowiem stałem się Somą pełnym soków.
W ziemię wstępując, ożywiam ją swoją potęgą i tak podtrzymuję żywe istoty,
Gdy staję się somą, wszystkie rośliny karmię odżywczym sokiem.
Ja, wszedłszy w ziemię, swą mocą podpieram wszelkie stworzenie.
Wzrost daję wszystkim roślinom, soczystym będąc księżycem.
Przenikam ziemię, życiu dostarczam energii,
Soczystym smakiem somy rośliny nasączam,
Ja swą mocą w ziemię wchodzę
i istoty podtrzymuję,
pełnym soku jam księżycem,
co odżywia wszystkie zioła.