
yo mām evam asaṃmūḍho jānāti puruṣottamam
sa sarva-vid bhajati māṃ sarva-bhāvena bhārata
Update RequiredTo play the media you will need to either update your browser to a recent version or update your Flash plugin.
he bhārata (o potomku Bharaty!),
yaḥ asammūḍhaḥ (kto nieomroczony) mām puruṣottamam (mnie jako najlepszego z ludzi) evam (w ten sposób) jānāti (zna),
saḥ sarva-vit (ten znający wszystko) sarva-bhāvena (całym jestestwem) mām (mnie) bhajati (wielbi).
yaḥ |
– |
yat sn. 1i.1 m. – kto; |
mām |
– |
asmat sn. 2i.1 – mnie; |
evam |
– |
av. – w ten sposób; |
asaṃmūḍhaḥ |
– |
a-saṃ-mūḍha (sam- √ muh – mylić się, być skonfundowanym, omroczonym, ogłupiałym) PP 1i.1 m. – nieogłupiały, nieomroczony; |
jānāti |
– |
√ jñā (zna) Praes. P 1c.1 – zna, rozumie; |
puruṣottamam |
– |
puruṣa-uttama 2i.1 m. ; TP : puruṣāṇām uttamam iti – najlepszego z ludzi (od: √ pur – poprzedzać, prowadzić lub √ pṝ – napełniać, odżywiać, puru – obfitość, pūru – ludzie; ut-tama – najbardziej wyniesiony, najwyższy, stopień najwyższy od: ud – ponad, wyżej); |
saḥ |
– |
tat sn. 1i.1 m. – on; |
sarva-vit |
– |
sarva-vit 1i.1 m. ; yaḥ sarvaṃ vetti saḥ – ten, który zna wszystko (od: sarva – wszystko; √ vid – wiedzieć, rozumieć, -vit – sufiks: znający, znawca); |
bhajati |
– |
√ bhaj (dzielić, czcić, kochać, radować się) Praes. P 1c.1 – wielbi; |
mām |
– |
asmat sn. 2i.1 – mnie; |
sarva-bhāvena |
– |
sarva-bhāva 6i.3 m. ; sarvena bhāveneti – całym jestestwem, całym sercem, wszystkimi uczuciami (od: sarva – wszystko; √ bhū – być, bhāva – bycie, istnienie, stan, charakter, uczucie, miłość); |
bhārata |
– |
bhārata 8i.1 m. – potomku Bharaty; |
Trzecia pada BhG 15.19 jest taka sama jak druga pada BhG 18.62;
athedānīṃ yathā-niruktam ātmānaṃ yo veda, tasyedaṃ phalam ucyate—
yo mām īśvaraṃ yathokta-viśeṣaṇam evaṃ yathoktena prakāreṇa asaṃmūḍhaḥ saṃmoha-varjitaḥ san jānāty ayam aham asmīti puruṣottamaṃ, sa sarva-vit sarvātmanā sarvaṃ vettīti sarvajñaḥ sarva-bhūta-sthaṃ bhajati māṃ sarva-bhāvena sarvātmatayā he bhārata
ya evam uktena prakāreṇa puruṣottamaṃ mām asaṃmūḍho jānāti kṣarākṣarapuruṣābhyām, avyayasvabhāvatayā vyāpanabharaṇāiśvaryādiyogena ca visajātīyaṃ jānāti, sa sarvavin matprāptyupāyatayā yad veditavyaṃ tat sarvaṃ veda; bhajati māṃ sarvabhāvena ye ca matprāptyupāyatayā madbhajanaprakārā nirdiṣṭāḥ taiś ca sarvair bhajanaprakārair māṃ bhajate / sarvair madviṣayair vedanair mama yā prītiḥ, yā ca mama sarvair madviṣayair bhajanaiḥ, ubhayavidhā sā prītir anena vedanena mama jāyate // ity etat puruṣottamatvavedanaṃ pūjayati
evambhūteśvarasya jñātuḥ phalam āha ya iti | evam ukta-prakāreṇāsammūḍho niścita-matiḥ san yo māṃ puruṣottamaṃ jānāti sa sarva-bhāvena sarva-prakāreṇa mām eva bhajati | tataś ca sarvavit sarvajño bhavati
evaṃ nāma-nirvacana-jñāne phalam āha yo mām iti | yo mām īśvaram evaṃ yathokta-nāma-nirvacanenāsaṃmūḍho manuṣya evāyaṃ kaścit kṛṣṇa iti saṃmoha-varjito jānāty ayam īśvara eveti puruṣottamaṃ prāg vyākhyātaṃ sa māṃ bhajati sevate sarvavin māṃ sarvātmānaṃ vettīti sa eva sarvajñaḥ sarva-bhāvena prema-lakṣaṇena bhakti-yogena he bhārata | ato yad uktam –
māṃ ca yo 'vyabhicāreṇa bhakti-yogena sevate |
sa guṇān samatītyaitān brahma-bhūyāya kalpate || [Gītā 14.26] iti tad upapannam |
yathoktaṃ brahmaṇo hi pratiṣṭhāham iti tad apy upapannataram |
cid-ānandākāraṃ jalada-ruci-sāraṃ śruti-girāṃ
vraja-strīṇāṃ hāraṃ bhava-jaladhi-pāraṃ kṛta-dhiyām |
vihantuṃ bhūbhāraṃ vidadhad-avatāraṃ muhur aho
tato vāraṃ vāraṃ bhajata kuśalārambha-kṛtinaḥ ||
nanv etasmiṃs tvayā vyavasthāpite 'py arthe vādino vivadanta eva, tatra vivadantāṃ te man-māyā-mohitāḥ sādhus tu na muhyatīty āha yo mām iti | asammūḍho vādināṃ vādiar aprāpta-saṃmohaḥ | sa eva sarvavid anadhīta-śāstre 'pi sa sarva-śāstrārtha-tattva-jñaḥ | tad-anyaḥ kilādhītādhyāśita-sarva-śāstre 'pi saṃmūḍhaḥ samyaṅ-mūrkha eveti bhāvaḥ | tathā ya evaṃ jānāti sa eva māṃ sarvato-bhāvena bhajati | tad anye bhajann api na māṃ bhajatīty arthaḥ
tātparya-dyotanāya puruṣottamatva-vettuḥ phalam āha yo mām iti | evaṃ mad-ukta-niruktyā na tv aśva-karṇādivat saṃjñā-mātratvena | yo māṃ puruṣottamaṃ jānāty asaṃmūḍhaḥ | prokte puruṣottamatve saṃśaya-śūnyaḥ san, sa śloka-trayasyaivārthaṃ jānan sarva-vit | nikhilasya vedasya tatraiva tātparyāt | puruṣottamatvajño māṃ sarva-bhāvena sarva-prakāreṇa bhajaty upāste | sarva-vedārtha-vettari sarva-bhakty-aṅgānuṣṭhātari ca yo me prasādaḥ sa tasmin bhaved iti me puruṣottamatve sandihānas tv adhīta-sarva-vedo 'py ajñaḥ | sarvathā bhajann apy abhakta iti bhāvaḥ
Kto uzna mnie bez wahania za ten najwyższy pierwiastek, ten, wszystkowiedzący, – kocha mnie całą duszą, Bharato!
Kto bez wahania poznaje mię w tem imieniu, ten zna całość rzeczy i cześć mi oddaje postępowaniem swojem.
Kto wolny od wszystkich złud, jako Przenajwyższego Ducha Mnie zna, ten poznał już wszystko, o Bharato, i Mnie jednego cała swą istotą wielbi.
Ten, kto — wolny od zaślepienia —
widzi we mnie najwyższego Ducha,
ten, wiedząc wszystko,
kocha mnie całym swym sercem, Bharato.
Kto wolny od błędu, kto rozpoznał we mnie Najwyższego Puruszę,
Ten poznał już wszystko i czci mnie całym sobą.
Kto nie zwiedziony tak poznał mnie, najwyższego Puruszę,
Ten wielbi mnie, wszechwiedzący, z całego serca, Bharato!
Kto nie wątpi, że jestem najwyższą istotą,
Ten wie wszystko, Bharato, i Mnie jest oddany.
Kto nie będąc omroczonym,
wie, że jam Najwyższym Człekiem,
ten czci mnie pełnią miłości,
gdyż wie wszystko, o Bharato.