A oto rozdział osiemnasty: „Joga wyzwolenia”
nyāsa-tyāga-vibhāgena sarva-gītārtha-saṅgraham |
spaṣṭam aṣṭādaśe prāha paramārtha-vinirṇaye ||
sannyāsa-jñāna-karmādes traividhyaṃ mukti-nirṇayaḥ |
guhya-sāratamā bhaktir ity aṣṭādaśa ucyate ||
gītārthān iha saṅgṛhṇan harir aṣṭādaśe 'khilān |
bhaktes tatra prapatteś ca so 'bravīd atigopyatām ||