jñānaṃ karma ca kartā ca tri-dhaiva guṇa-bhedataḥ
procyate guṇa-saṃkhyāne yathā-vac chṛṇu tāny api
Update RequiredTo play the media you will need to either update your browser to a recent version or update your Flash plugin.
guṇa-saṃkhyāne (w wyszczególnieniu gun) jñānam (wiedza) karma ca (i czyn) kartā ca (i sprawca)
guṇa-bhedataḥ (z powodu zróżnicowania na guny) tri-dhā eva (właśnie trojako) procyante (jest powiedziane),
tāni [
jñānādīni]
api (o nich właśnie poczynając od wiedzy) yathā-vat (odpowiednio) śṛṇu (słuchaj).
jñānam |
– |
jñāna 1i.1 n. – wiedza, mądrość, inteligencja (od: √ jñā – wiedzieć, rozumieć); |
karma |
– |
karman 1i.1 n. – czyn, działanie i jego skutki (od: √ kṛ – robić); |
ca |
– |
av. – i; |
kartā |
– |
kartṛ 1i.1 m. – sprawca (od: √ kṛ – robić); |
ca |
– |
av. – i; |
tri-dhā |
– |
av. – trojako (od: tri – trzy; -dhā – sufiks dodawany do liczebnika, by utworzyć liczebnik wieloraki); |
eva |
– |
av. – z pewnością, właśnie, dokładnie, jedynie; |
guṇa-bhedataḥ |
– |
av. – TP : guṇānāṃ bhedata iti – z powodu zróżnicowania na guny (od: √ √ grah – chwytać, guṇa – cecha, zaleta, sznur; √ bhid – rozdzielać, bheda – rozdzielenie, rozszczepienie, podział, różnica; ablativus nieodmienny zakończony na -tas); |
procyate |
– |
pra- √ vac (mówić) Praes. pass. 1i.1 – mówi się, jest nazywany; |
guṇa-saṃkhyāne |
– |
guṇa-saṃkhyāna 7i.1 n. ; guṇānāṃ saṃkhyāna iti – w wyliczeniu gun (od: √ √ grah – chwytać, guṇa – cecha, zaleta, sznur; sam- √ khyā – liczyć, saṃkhya – liczenie, sumowanie, konflikt, saṃkhyāna – wyliczanie, wyszczególnianie); |
yathā-vat |
– |
av. – jak należy, właściwie, dokładnie; |
śṛṇu |
– |
√ śru (słuchać) Imperat. P 2c.1 – słuchaj; |
tāni |
– |
tat sn. 2i.3 n. – te; |
api |
– |
av. – chociaż, jak również, także, co więcej, nawet; |
tri-dhaiva → tri-dheva (jakby trojako);
guṇa-bhedataḥ → karma-bhedataḥ (z powodu zróżnicowania na czyny);
procyate → procyaṃte / prāpyate / ucyate (są nazywane / jest osiągane / jest powiedziane);
athedānīṃ kriyā-kāraka-phalānāṃ sarveṣāṃ guṇātmakatvāt sattva-rajas-tamo-guṇa-bhedatas tri-vidho bhedo vaktavya ity ārabhyate—
jñānaṃ karma ca, karma kriyā, na kārakaṃ pāribhāṣikam īpsitatamaṃ karma | kartā ca nirvartakaḥ kriyāṇāṃ tridhā | eva avadhāraṇaṃ guṇa-vyatirikta-jāty-antarābhāva-pradarśanārthaṃ guṇa-bhedataḥ sattvādi-bhedena ity arthaḥ | procyate kathyate guṇa-saṃkhyāne kāpile śāstre tad api guṇa-saṃkhyāna-śāstraṃ guṇa-bhoktṛ-viṣaye pramāṇam eva | paramārtha-brahmaikatva-viṣaye yady api virūdhyate, tathāpi te hi kāpilāḥ guṇa-gauṇa-vyāpāra-nirūpaṇe’bhiyuktā iti tac-chāstram api vakṣyamāṇārtha-stuty-arthatvenopādīyata iti na virodhaḥ | yathāvat yathā-nyāyaṃ yathā-śāstraṃ sṛṇu tāny api jñānādīni tad-bheda-jātāni guṇa-bheda-kṛtāni sṛṇu, vakṣyamāṇe’rthe manaḥ-samādhiṃ kurv ity arthaḥ
kartavyakarmaviṣayaṃ jñānam, anuṣṭhīyamānaṃ ca karma, tasyānuṣṭhātā ca sattvādiguṇabhedatas trividhaiva procyate guṇasaṃkhyāne guṇakāryagaṇane / yathāvac chṛṇu tāny api tāni guṇato bhinnāni jñānādīni yathāvac chṛṇu
tataḥ kiṃ ? ata āha jñānam iti | guṇāḥ samyak kārya-bhedena khyāyate pratipādyante 'sminn iti guṇa-saṅkhyānaṃ sāṅkhya-śāstram | tasmin jñānaṃ ca karma ca kartā ca pratyekaṃ sattvādi-guṇa-bhedena tridhaivocyate | tāny api jñānādīni vakṣyamāṇāni yathāvat śṛṇu | tridhaivety eva-kāro guṇa-trayopādhi-vyatirekeṇātmanaḥ svataḥ karmāṇi pratiṣedhārthaḥ | caturdeśe 'dhyāye tatra sattvaṃ nirmalatvād ity ādinā guṇānāṃ bandhakatva-prakāro nirūpitaḥ | saptadaśe 'dhyāye yajante sāttvikā devān ity ādinā guṇa-kṛta-trividha-svabhāva-nirūpaṇena rajas-tamaḥ-svabhāvaṃ parityajya sāttvikāhārādi-sevayā sāttvikaḥ svabhāvaḥ sampādanīya ity uktam | iha tu kriyā-kāraka-phalādīnām ātma-sambandho nāstīti darśayituṃ sarveṣāṃ triguṇātmakatvam ucyate iti viśeṣo jñātavyaḥ
tad evaṃ bhagavan-mata ukta-lakṣaṇaḥ sāttvikas tyāga eva sannyāso jñāninām, bhaktānāṃ tu karma-yogasya svarūpeṇaiva tyāgo 'vagamyate | yad uktam ekādaśe bhagavataiva
ājñāyaiva guṇān doṣān
mayādiṣṭān api svakān |
dharmān santyajya yaḥ sarvān
māṃ bhajet sa ca sattamaḥ || (BhP 11.11.37) iti |
asyārthaḥ svāmi-caraṇair vyākhyāto yathā – mayā veda-rūpeṇādiṣṭān api svadharmān santyajya yo māṃ bhajet sa ca sattama iti | kim ajñānato nāstikyād vā ? na dharmācaraṇe sattva-śuddhyādīn guṇān vipakṣe doṣān pratyavāyāṃś cājñāya jñātvāpi mad-dhyāna-vikṣepatayā mad-bhaktyaiva sarvaṃ bhaviṣyatīti dṛḍha-niścayenaiva dharmān santyajya ity
atra dharmān dharma-phalāni santyajyeti tu vyākhyā na ghaṭate | na hi dharma-phala-tyāge kaścid atra pratyavāyo bhaved ity avadheyam | ayaṃ bhāvo bhagavad-vākyānāṃ tad-vyākhyātṝṇāṃ ca – jñānaṃ hi citta-śuddhim avaśyam evāpekṣate, niṣkāma-karmabhiś citta-śuddhi-tāratamye vṛtte eva jñānodaya-tāratamyaṃ bhaven nānyathā | ataeva samyag jñānodaya-siddhy-arthaṃ sannyāsibhir api niṣkāma-karma na kartavyam eva | yad uktam –
ārurukṣor muner yogaṃ
karma kāraṇam ucyate |
yogārūḍhasya tasaiva
śamaḥ kāraṇam ucyate || (Gītā 6.2) iti |
yas tv ātma-ratir eva syād
ātma-tṛptaś ca mānavaḥ |
ātmany eva ca santuṣṭas
tasya kāryaṃ na vidyate || (Gītā 3.17) iti |
bhaktis tu paramā svatantrā mahā-prabalā citta-śuddhiṃ naivāpekṣate, yad uktam –
vikrīḍitaṃ vraja-vadhūbhir idaṃ ca viṣṇoḥ
śraddhānvito yaḥ śṛṇuyād ity ādau
bhaktiṃ parāṃ bhagavati parilabhya kāmaṃ
hṛd-rogam āśv apahinoty acireṇa dhīraḥ || (BhP 10.33.42) iti |
atra tv ātma-pratyayeṇa hṛd-rogavattve vādhikāriṇi paramāyā bhakter api prathamam eva praveśas tatas tatraiva kāmādīnām apagamaś ca | tathā –
praviṣṭaḥ karṇa-randhreṇa
svānāṃ bhāva-saroruham |
dhunoti śamalaṃ kṛṣṇaḥ
salilasya yathā śarat || (BhP 2.8.5)
iti ca ity ato bhaktyaiva yadi tādṛśī citta-śuddhiḥ syāt, tadā bhaktaiḥ kathaṃ karma kartavyam iti |
atha prakṛam anusarāmaḥ – kiṃ ca na kevalaṃ dehādi-vyātiriktasyātmanaḥ jñānam eva jñānam, tathātma-tattvam api jñeyam, tādṛśa-jñānāśraya eva jñānī, kintv etat trike karma-sambandho vartate | tad api sannyāsibhir jñeyam ity āha jñānam iti | atra codanā śabdena vidhir ucyate, yad uktaṃ bhaṭṭaiḥ – codanā copadeśaś ca vidhiś caikārtha-vācina iti | uktaṃ ślokārdhaṃ svayam eva vyācaṣṭe karaṇam iti yaj jñānaṃ tat karaṇa-kārakam | jñāyate 'neneti jñānam iti vyutpatteḥ | yaj jñeyaṃ jīvātma-tattvaṃ, tad eva karma-kārakam | yas tasya parijñātā sa kartā iti trividhaḥ karaṇaṃ karma kartā iti trividhaṃ kārakam ity arthaḥ |
karma-saṅgrahaḥ karmaṇā niṣkāma-karmānuṣṭhānenaiva saṅgṛhyata iti karma-codanā pada-vyākhyā | jñānatvaṃ jñeyatvaṃ jñātṛtvaṃ caitat trayaṃ niṣkāma-karmānuṣṭhāna-mūlakam iti bhāvaḥ |
jñānam iti guṇa-saṅkhyāne guṇa-nirūpake śāstre caturdaśe tatra sattvaṃ nirmalatvād ity ādinā guṇānāṃ bandhakatā-prakāraḥ | saptadaśe yajante sāttvikā devān ity ādinā guṇa-kṛta-svabhāva-bhedaś coktaḥ | iha tu guṇa-saṃjñānāṃ jñānādīnāṃ traividhyam ucyata iti bodhyam |
Wiedza, czyn i sprawca są trojakie, odpowiednio do trojakiego rodzaju żywiołów, – mowa o tym w „Wyliczeniu Żywiołów”,– w jaki sposób, posłuchaj:
Wiedza, czyn, działacz, są trzech rodzajów według trzech różnych kategoryi. O własnościach już ci mówiłem, posłuchaj teraz, co następuje:
Wiedza, czyn i działacz również trojakiego bywają rodzaju, zależnie od przewagi w nich jednej z trzech Gun Przyrody; posłuchaj o nich, o Parto.
W nauce o gunach mówi się,
że wiedza, czyn i sprawca
są — w zależności od gun — trojakie.
Posłuchaj, jak to wygląda.
Powiada się, że również mądrość, czyn i czynu sprawa trojakiego są rodzaju,
W zależności, która z cech natury w nich przeważa, o tym teraz, posłuchaj.
Poznanie, czyn oraz sprawca są z guń podziału trojakie –
Tak mówi nauka sankhji i tak też o nich posłuchaj!
Poznanie, czyn i sprawca są również trojakie
W swym rodzaju, zależnie od cechy natury,
Która w nich dominuje. Posłuchaj, Ardżuno!
Wiedza, czyn, a także sprawca –
z cech podziału ta trojakość
przedstawiona w cech teorii.
Słuchaj o niej jak należy.