idaṃ te nātapaskāya nābhaktāya kadā-cana
na cāśuśrūṣave vācyaṃ na ca māṃ yo ‘bhyasūyati
Update RequiredTo play the media you will need to either update your browser to a recent version or update your Flash plugin.
idam (to) te (przez ciebie) atapaskāya (zaniedbującemu ascezę) abhaktāya (niewielbicielowi) aśuśrūṣave ca (niepragnącemu słuchać) yaḥ ca (i który) mām (na mnie) abhyasūyati (się oburza) kadācana (nigdy) na vācyam (nie do powiedzenia).
idam |
– |
idam 2i.1 n. – to; |
te |
– |
yuṣmat sn. 6i.1 – twój (skrócona forma od: tava); |
na |
– |
av. – nie; |
atapaskāya |
– |
a-tapaska 4i.1 – zaniedbującemu ascezę (od: √ tap – topić, palić, tapas – gorąco, asceza); |
na |
– |
av. – nie; |
abhaktāya |
– |
a-bhakta ( √ bhaj – dzielić, czcić, kochać) PP 4i.1 m. – nierozdzielonemu; nieczczącemu, niewielbicielowi, niemiłującemu, nieoddanemu; |
kadā-cana |
– |
av. – kiedyś, w jakimś czasie (od: kadā – kiedy? w jakim czasie? -cana – partykuła nieokreśloności); |
na |
– |
av. – nie; |
ca |
– |
av. – i; |
aśuśrūṣave |
– |
a-śuśrūṣu ( √ śru – słuchać) des. 4i.1 m. ; yaḥ śrotum icchati tasmai – niepragnącemu słuchać, nieposłusznemu; |
vācyam |
– |
vācya ( √ vac – mówić) PF 1i.1 n. – do powiedzenia; |
na |
– |
av. – nie; |
ca |
– |
av. – i; |
mām |
– |
asmat sn. 2i.1 – mnie; |
yaḥ |
– |
yat sn. 1i.1 m. – kto; |
abhyasūyati |
– |
abhi- √ asūya Praes. Ā 1c.1 – zazdrości, ma złą wolę, oburza się; |
sarvaṃ gītā-śāstrārtham upasaṃhṛtyāsminn adhyāye, viśeṣataś cānte, iha śāstrārtha-dāḍhryāya saṃkṣepata upasaṃhāraṃ kṛtvā, athedānīṃ śāstra-sampradāya-vidhim āha—
idaṃ śāstraṃ te tava hitāya mayoktaṃ saṃsāra-vicchittaye’tapaskāya tapo-rahitāya na vācyam iti vyavahitena sambadhyate | tapasvine’py abhaktāya gurau deve ca bhakti-rahitāya kadācana kasyāṃcid apy avasthāyāṃ na vācyam | bhaktas tapasvy api san aśuśrūṣur yo bhavati tasmā api na vācyam | na ca yo māṃ vāsudevaṃ prākṛtaṃ manuṣyaṃ matvā abhyasūyati ātma-praśaṃsādi-doṣādhyāropaṇena īśvaratvaṃ mamājānan na sahate, asāv apy ayogyaḥ, tasmā api na vācyam | bhagavaty anasūyā-yuktāya tapasvine bhaktāya śuśrūṣave vācyaṃ śāstram iti sāmarthyād gamyate | tatra medhāvine tapasvine vā ity anayor vikalpa-darśanāt śuśrūṣā-bhakti-yuktāya tapasvine tad-yuktāya medhāvine vā vācyam | śuśrūṣā-bhakti-viyuktāya na tapasvine nāpi medhāvine vācyam | bhagavaty asūyā-yuktāya samasta-guṇavate’pi na vācyam | guru-śuśrūṣā-bhaktimate ca vācyam ity eṣa śāstra-sampradāya-vidhiḥ
idaṃ te paramaṃ guhyaṃ śāstraṃ mayākhyātam atapaskāya ataptatapase tvayā na vācyam; tvayi vaktari, mayi cābhaktāya kadācana na vācyam / taptatapase cābhaktāya na vācyam ityarthaḥ / na cāśuśrūṣave / bhaktāyāpy aśuśrūṣave na vācyam / na ca māṃ yo 'bhyasūyati / matsvarūpe madaiśvarye madguṇeṣu ca kathiteṣu yo doṣam āviṣkaroti, na tasmai vācyam / asamānavibhaktinirdeśaḥ tasyātyantapariharaṇīyatājñāpanāya
evaṃ gītārtha-tattvam upadiśya tat-sampradāya-pravartane niyamam āha idam iti | idaṃ gītārtha-tattvaṃ te tvayā atapaskāya dharmānuṣṭhāna-hīnāya na vācyam | na ca abhaktāya gurāv īśvare ca bhakti-śūnyāya kadācid api na vācyaṃ na cāśuśrūṣave paricaryām akurvate vācyam | māṃ parameśvaraṃ yo 'bhyasūyati manuṣya-dṛṣṭyā doṣāropeṇa nindati tasmai na ca vācyam
evaṃ gītā-śāstram upadiśya sampradāya-pravartane niyamam āha idam iti | atapaskāya asaṃyatendriyāya manaś cendriyāṇāṃ ca aikāgryaṃ paramaṃ tapaḥ iti smṛteḥ | saṃyatendriye saty api abhaktāya na vācyam | saṃyatendriyatvādi-dharma-traya-vattve 'pi yo mām abhyasūyati mayi nirupādhi-pūrṇa-brahmaṇi māyā-sāvarṇya-doṣam āropayati tasmai sarvathaiva na vācyam
atha svopadiṣṭaṃ gītā-śāstraṃ pātrebhyaḥ eva na tv apātrebhyo deyam iti upadiśati idam iti | idaṃ śāstraṃ te tvayātapaskāya ajitendriyāya na vācyam | tapasvine 'py abhaktāya śāstropadeṣṭari tvayi śāstra-pratipādye mayi ca sarveśa-bhakti-śūnyāya na vācyam | tapasvine 'pi bhaktāyāśuśrūṣave śrotum anicchave na vācyam | yo māṃ sarveśvaraṃ nitya-guṇa-vigraham abhyasūyati mayi māyika-guṇa-vigrahatām āropayati, tasmai tu naiva vācyam ity ato bhinnayā vibhaktyā tasya nirdeśaḥ | evam āha sūtrakāraḥ anāviṣkurvann anvayāt iti (Vs 3.4.50)
Słów tych nie należy wyjawiać nigdy człowiekowi, który nie pełni pokuty, który nie kocha mnie i nie chce słuchać, lub który szemrze przeciwko mnie.
Nie powtarzaj moich słów ani człowiekowi niepowściągliwemu, ani bezreligijnemu, ani temu, który nie chce słyszeć, ani temu, który mię zaprzecza.
Nie mów o tym, co ci mówię, tym, którzy nie wiedzą czym miłość jest, czym samooddanie prawdziwe, ni rzetelny wysiłek wewnętrzny, którzy nie są ku słuchaniu skorzy, lub słowem Mnie znieważają.
Słów tych nie powtarzaj nikomu,
kto nie przestrzega właściwej postawy,
kto nie jest moim wyznawcą,
kto nie pragnie wcale ich usłyszeć
i oburza się na mnie.
To, co usłyszałeś, nie jest skierowane do tych, którzy nie uprawiają ascezy,
Nie są pobożni ani posłuszni, ani do tych, których mowa jest pełna zazdrości.
Temu, kto nie jest ascetą, czcicielem, posłusznym sługą,
Temu, kto jest mi niechętny, nigdy tych słów nie powtarzaj.
Jednak ludziom zazdrosnym, wiary pozbawionym,
Niechętnym do wyrzeczeń, nigdy o tym nie mów.
Słów tych nigdy nie mów temu,
kto ascetą jeszcze nie jest,
mym czcicielem, nie chce słuchać,
temu, kto zazdrosny o mnie.