
kāśyaś ca parameṣv-āsaḥ śikhaṇḍī ca mahā-rathaḥ
dhṛṣṭadyumno virāṭaś ca sātyakiś cāparājitaḥ
drupado draupadeyāś ca sarvaśaḥ pṛthivīpate
saubhadraś ca mahā-bāhuḥ śaṅkhān dadhmuḥ pṛthak pṛthak
Update RequiredTo play the media you will need to either update your browser to a recent version or update your Flash plugin.
he pṛthivīpate (O lord of the earth!),
parameṣv-āsaḥ kāśyaḥ ca (and great bowman the king of Kaśi),
mahā-rathaḥ śikhaṇḍī ca (and great warrior Śikhandin),
dhṛṣṭa-dyumnaḥ (Dhṛṣṭadyumna),
virāṭaḥ ca (and Virāṭa),
aparājitaḥ sātyakiḥ (invincible Sātyaki),
drupadaḥ (Drupada),
draupadeyāḥ ca (and sons of Drupada’s daughter),
mahā-bāhuḥ saubhadraḥ ca (and powerful son of Subhadrā) sarvaśaḥ (altogether) pṛthak pṛthak (respective) śaṅkhān (conchshells) dadhmuḥ (they blew).
kāśyaḥ |
– |
kāśya 1n.1 m. – ruler of Kaśi (from: kāśī – Benares); |
ca |
– |
av. – and; |
parameṣvāsaḥ |
– |
parama-iṣu-āsa 1n.1 m.; BV: yasya parama iṣvāso ‘sti saḥ – one who has the best bow (from: parama – supreme, the highest, superlative of: para – beyond, ancient, final, the best, the supreme; iṣu-āsa – arrow-throwing, bow; from: iṣu – arrow; √as – to throw, to hurl; āsa – thrower, bow); |
śikhaṇḍī |
– |
śikhaṇḍin 1n.1 m. – crested one (from: √śi – to sharpen, śikhā / śikhaṇḍa – tuft of hair on the crown of head, peacock’s tail); |
ca |
– |
av. – and; |
mahā-rathaḥ |
– |
mahā-ratha 1n.1 m.; BV: yasya ratho mahān asti saḥ – who has a great chariot (from: √mah – to magnify, mahant – great; ratha – chariot); |
dhṛṣṭa-dyumnaḥ |
– |
dhṛṣṭa-dyumna 1n.1 m.; bold power (from: √dhṛṣ – to be courageous, proud, PP dhṛṣṭa – bold; √div – to shine, dyu – day, heaven, brightness, dyumna – power, majesty, enthusiasm); |
virāṭaḥ |
– |
virāṭa 1n.1 m. – reigning (from: vi-√rāj – to shine, to reign); |
ca |
– |
av. – and; |
sātyakiḥ |
– |
sātyaki 1n.1 m. – whose nature is truth (from: satya – truth); |
ca |
– |
av. – and; |
aparā-jitaḥ |
– |
a-parā-jita (parā-√ji – to be conquered) PP 1n.1 m. – invincible; |
******
drupadaḥ |
– |
dru-pada 1n.1 m. – pillar, column or a sudden step (from: √dru – to run, to hasten; pada – foot); |
draupadeyāḥ |
– |
draupadeya 1n.3 m. – sons of Drupada’s daughter (from: √dru – to run, to hasten; pada – foot, dru-pada – pillar, column or a sudden step, draupadī – daughter of Drupada); |
ca |
– |
av. – and; |
sarvaśaḥ |
– |
av. – completely, entirely, altogether, on all sides (from: sarva sn. – all, whole); |
pṛthivīpate |
– |
pṛthivī-pati 8n.1 m.; TP: pṛthivyāḥ pata iti – O lord of the earth (from: √pṛth – to extend, pṛthu – broad, extensive, great, pṛthivī – earth; pati – husband, lord); |
saubhadraḥ |
– |
saubhadra 1n.1 m. – son of Subhadrā (from: su – prefix: good, excellent, beautiful, virtuous; bhadra – auspiciousness); |
ca |
– |
av. – and; |
mahā-bāhuḥ |
– |
mahā-bāhu 1n.1 m.; BV: yasya bāhū mahāntau staḥ saḥ – who has mighty arms (from: √mah – to magnify, mahant – great; √baṁh – to grow, to increase, bāhu – the arm); |
śaṅkhān |
– |
śaṅkha 2n.3 m. – conchshells; |
dadhmuḥ |
– |
√dhmā (to blow) Perf. P 1v.3 – they blew; |
pṛthak pṛthak |
– |
av. – separately, singly, one by one(from: √pṛth – to extend, pṛthak – separately, one by one); |
parameṣvāsaḥ → parameṣvāsāḥ (the best bowmen);
mahā-rathaḥ → mahā-rathāḥ (great warriors);
drupado draupadeyāś ca sarvaśaḥ pṛthivīpate → pāṃcālaś ca maheṣvāso draupadeyāś ca paṃca ye (and great bowman, son of Pañcāla and the five of Draupadeyas);
no commentary up to the verse BhG 2.10
commentary under the verse BhG 1.19
no commentary up to the verse BhG 2.11
tad eva vibhāgena darśayann āha pāñcajanyam iti | pāñcajanyādīni nāmāni śrī-kṛṣṇādi-śaṅkhānām | bhīmaḥ ghoraṃ karma yasya saḥ | vṛkavat udaraṃ yasya sa vṛkodaro mahā-śaṅkhaṃ pauṇḍraṃ dadhmāv iti | ananteti | nakulaḥ sughoṣaṃ nāma śaṅkhaṃ dadhmau | sahadevo maṇipuṣpakaṃ nāma | kāśyaś ceti | kāśyaḥ kāśirājaḥ | kathambhūtaḥ | paramaḥ śreṣṭhaḥ iṣvāso dhanur yasya saḥ | drupada iti | he pṛthivīpate dhṛtarāṣṭra
pāñcajanyādayaḥ śaṅkhādīnāṃ nāmāni | aparājitaḥ kenāpi parājetum aśakyatvāt | athavā cāpena dhanuṣā rājitaḥ pradīptaḥ
pāñcajanyam ity ādi pāñcajanyādayaḥ kṛṣṇādi-śaṅkhānām āhvayāḥ | atra hṛṣīkeśa-śabdena parameśvara-sahāyitvam | pāñcajanyādi-śabdaiḥ prasiddhāhvayāneka-divya-śaṅkhavattvam | rājā bhīmakarmā dhanañjaya ity ebhir yudhiṣṭhirādīnāṃ rāja-sūya-yājitva-hiḍimbādi-nihantṛtva-digvijayāhṛtānanta-dhanatvāni ca vyajya pāṇḍava-senā-sūtkarṣaḥ sūcyate | para-senāsu tad-abhāvād apakarṣaś ca | kāśya iti | kāśyaḥ kāśirājaḥ | parameṣvāsaḥ mahā-dhurdharaḥ | cāparājito dhanuṣā dīptaḥ | drupada iti | pṛthivīpate he dhṛtarāṣṭreti tava durmantraṇodayaḥ kula-kṣaya-lakṣaṇo ‚ narthaḥ samāsata iti sūcyate