labhante brahma-nirvāṇam ṛṣayaḥ kṣīṇa-kalmaṣāḥ
chinna-dvaidhā yatātmānaḥ sarva-bhūta-hite ratāḥ
labhante | – | √labh (to obtain) Praes. Ā 1v.3 – they obtain; |
brahma-nirvāṇam | – | brahma-nirvāṇa 2n.1 n.; TP: brahmaṇi nirvāṇam iti – extinction in brahman (from: √bṛh – to increase, brahman – spirit, the Vedas; nir-√vā – to blow out, to extinguish, to soothe, nirvāṇa – extinction, perfect calm, death, final liberation); |
ṛṣayaḥ | – | ṛṣi 1n.3 m. – sages, seers; |
kṣīṇa-kalmaṣāḥ | – | kṣīṇa-kalmaṣa 1n.3 m.; BV: yeṣāṁ kalmaṣāni kṣīṇāni santi te – whose sins are destroyed (from: √kṣi – to destroy, kṣīṇa – perished, lost; karma+so – destroying good acts, kalmaṣa – dirt, stain, sin); |
chinna-dvaidhāḥ | – | chinna-dvaidha 1n.3 m.; BV: yeṣāṁ dvaidhaṁ chinnam asti te – whose doubt is cut (from: √chid – to cut, PP chinna – cut, destroyed; dvai-dha – duality, doubt, uncertainty); |
yatātmānaḥ | – | yatātman 1n.3 m.; BV: yeṣām ātmā yato ‘sti te – whose self is restrained (from: √yam – to hold back, to restrain, PP yata – held back, restrained; ātman – self); |
sarva-bhūta-hite | – | sarva-bhūta-hita 7n.1 m.; TP: sarveṣāṁ bhūtānāṁ hita iti – in the welfare of all beings (from: sarva – all, whole; √bhū – to be, PP bhūta – been, real, world; √dhā – to put, PP hita – set, beneficial, useful, friendly); |
ratāḥ | – | rata (√ram – to play, to rejoice) PP 1n.3 m. – having rejoiced (requires locative); |
The fourth pada of verse 5.25 is the same as the fourth pada of verse BhG 12.4.
labhante brahma-nirvāṇaṃ mokṣam ṛṣayaḥ samyag-darśinaḥ saṃnyāsinaḥ kṣīṇa-kalmaṣāḥ kṣīṇa-pāpā nirdoṣāś chinna-dvaidhāḥ chinna-saṃśayā yatātmānaḥ saṃyatendriyāḥ sarva-bhūta-hite ratāḥ sarveṣāṃ bhūtānāṃ hite ānukūlye ratā ahiṃsakā ity arthaḥ
yasmin sarvāṇi bhūtāni ātmaivābhūd vijānataḥ |
tatra ko mohaḥ kaḥ śoka ekatvam anupaśyataḥ || iti śruteḥ |
bahu-vacanam, tad yo devānāṃ ity ādi-śruty-uktāniyama-pradarśanārtham