
uddhared ātmanātmānaṃ nātmānam avasādayet
ātmaiva hy ātmano bandhur ātmaiva ripur ātmanaḥ
Update RequiredTo play the media you will need to either update your browser to a recent version or update your Flash plugin.
ātmanā (with the self) ātmānam (self) uddharet (he should raise),
ātmānam (self) na avasādayet (he should not lower).
ātmā eva hi (indeed only the self) ātmanaḥ (of the self) bandhuḥ (a friend) [
asti]
(is).
ātmā eva (only the self) ātmanaḥ (of the self) ripuḥ (an enemy) [
asti]
(is).
uddharet |
– |
ud-√hṛ (to carry up) Pot. P 1v.1 – he should carry up;
or: ud-√dhṛ (to raise) Pot. P 1v.1 – he should raise; |
ātmanā |
– |
ātman 3n.1 m. – with the self; |
ātmānam |
– |
ātman 2n.1 m. – self; |
na |
– |
av. – not; |
ātmānam |
– |
ātman 2n.1 m. – self; |
avasādayet |
– |
ava-√sad (to sink down) Pot. caus. P 1v.1 – he should sink down, he should lower; |
ātmā |
– |
ātman 1n.1 m. – self; |
eva |
– |
av. – certainly, just, merely; |
hi |
– |
av. – because, just, indeed, surely; |
ātmanaḥ |
– |
ātman 6n.1 m. – of the self; |
bandhuḥ |
– |
bandhu 1n.1 m. – relative, friend (√bandh – to bind, to fetter); |
ātmā |
– |
ātman 1n.1 m. – self; |
eva |
– |
av. – certainly, just, merely; |
ripuḥ |
– |
ripu 1n.1 m. – enemy, cheater; |
ātmanaḥ |
– |
ātman 6n.1 m. – of the self; |
nātmānam avasādayet → ātmānam avasādhayet (he should perfect the self);
bandhur → buddhir (is intelligence);
yadaivaṃ yogārūḍhaḥ, tadā tena ātmā udbhṛto bhavati saṃsārād anartha-jātāt | ataḥ—
uddharet saṃsāra-sāgare nimagnam ātmanātmānaṃ tata ut ūrdhvaṃ hared uddharet, yogārūḍhatām āpādayed ity arthaḥ | nātmānam avasādayet nādho nayeta, nādho gamayet | ātmaiva hi yasmād ātmano bandhuḥ | na hy anyaḥ kaścit bandhuḥ, yaḥ saṃsāra-muktaye bhavati | bandhur api tāvat mokṣaṃ prati pratikūla eva, snehādi-bandhanāyatanatvāt | tasmāt yuktam avadhāraṇam ātmaiva hy ātmano bandhur iti | ātmaiva ripuḥ śatruḥ | yo’nyo’pakārī bāhyaḥ śatruḥ so’pi ātma-prayukta eveti yuktam evāvadhāraṇam ātmaiva ripur ātmana iti
tad evāha
ātmanā manasā; viṣayānanuṣaktena ātmānam uddharet / tadviparītena manasā ātmānaṃ nāvasādayet / ātmaiva mana eva hy ātmano bandhuḥ; tad evātmano ripuḥ
ato viṣayāsakti-tyāge mokṣaṃ tad-āsaktau ca bandhaṃ paryālocya rāgādi-svabhāvaṃ tyajed ity āha uddhared iti | ātmanā viveka-yuktenātmānaṃ saṃsārād uddharet | na tv avasādayed adho na nayet | hi yata ātmaiva manaḥ-saṅgādy-uparata ātmanaḥ svasya bandhur upakārakaḥ | ripur apakārakaś ca
yo yadaivaṃ yogārūḍho bhavati tadā tenātmanaivātmoddhṛto bhavati saṃsārānartha-vrātāt | ata uddhared iti | ātmanā viveka-yuktena manasātmānaṃ svaṃ jīvaṃ saṃsāra-samudre nimagnaṃ tata uddharet | ut ūrdhvaṃ haret | viṣayāsaṅga-parityāgena yogārūḍhatām āpādayed ity arthaḥ | na tu viṣayāsaṅgenātmānam avasādayet saṃsāra-samudre majjayet | hi yasmād ātmaivātmano bandhur hitakārī saṃsāra-bandhanān mocana-hetur nānyaḥ kaścil laukikasya bandhor api snehānubandhena bandha-hetutvāt | ātmaiva nānyaḥ | kaścit ripuḥ śatru-rahita-kāri-viṣaya-bandhanāgāra-praveśāt kośakāra ivātmanaḥ svasya | bāhyasyāpi ripor ātma-prayuktatvād yuktam avadhāraṇam ātmaiva ripur ātmana iti
yasmād indriyārthāsaktyaivātmā saṃsāra-kūpe patitas taṃ yatnenoddhared iti | ātmanā viṣayāsakti-rahitena manasātmānaṃ jīvam uddharet | viṣayāsakti-sahitena manasā tv ātmānaṃ nāvasādayet na saṃsāra-kūpe pātayet | tasmād ātmā mana eva bandhur mana eva ripuḥ
indriyārthādy-anāsaktau hetu-bhāvenāha uddhared iti | viṣayādy-āsakta-manaskatayā saṃsāra-kūpe nimagnam ātmānaṃ jīvam ātmanā viṣayāsakti-rahitena manasā tasmād uddhared ūrdhvaṃ haret | viṣayāsaktena manasātmānaṃ nāvasādayet tatra na nimajjayet | hi niścaye naivam ātmaiva mana evātmanaḥ svasya bandhus tad eva ripuḥ | smṛtiś ca –
mana eva manuṣyāṇāṃ kāraṇaṃ bandha-mokṣayoḥ |
bandhāya viṣayāsaṅgo muktyai nirviṣayaṃ manaḥ || iti