prakṛtiṃ svām avaṣṭabhya visṛjāmi punaḥ punaḥ
bhūta-grāmam imaṃ kṛtsnam avaśaṃ prakṛter vaśāt
Update RequiredTo play the media you will need to either update your browser to a recent version or update your Flash plugin.
[
aham]
(I) svām prakṛtim (own nature) avaṣṭabhya (after holding)
prakṛteḥ (of the nature) vaśāt (because of the contol) avaśam (helpless) imam kṛtsnam (this whole) bhūta-grāma (multitude of beings) punaḥ punaḥ (again and again) visṛjāmi (I emit).
prakṛtim |
– |
prakṛti 2n.1 f. – nature, primary substance, original cause (from: pra-√kṛ – to produce); |
svām |
– |
svā sn. 2n.1 f. – own; |
avaṣṭabhya |
– |
ava-√stambh (to support, to hold) absol. – after holding; |
visṛjāmi |
– |
vi-√sṛj (to let go, to emit) Praes. P 3v.1 – I let go, I emit, I create; |
punaḥ punaḥ |
– |
av. – back, again (repetition meaning continuity); |
bhūta-grāmam |
– |
bhūta-grāma 2n.1 m.; TP: bhūtānāṁ grāmam iti – multitude of beings (from: √bhū – to be, PP bhūta – been, real, world; grāma – collection, multitude, village); |
imam |
– |
idam sn. 2n.1 m. – this; |
kṛtsnam |
– |
kṛtsna 2n.1 m. – whole; |
avaśam |
– |
avaśa 2n.1 m. – unwilling, helpless (from: √vaś – to desire, to subjugate, to command, vaśa – wish, power, control, dominion); |
prakṛteḥ |
– |
prakṛti 6n.1 f. – of nature, primary substance, original cause (from: pra-√kṛ – to produce); |
vaśāt |
– |
vaśa 5n.1 m. – because of the control (from: √vaś – to desire, to subjugate, to command); |
avaṣṭabhya → adhiṣṭhāya (in that rendering the first pada of verse 9.8 is the same as the third pada of verse BhG 4.6)
/ apaṣṭabhya (after governing / after controlling);
imaṃ → idaṃ (this);
evam avidyā-lakṣaṇāṃ—
prakṛtiṃ svāṃ svīyām avaṣṭabhya vaśīkṛtya visṛjāmi punaḥ punaḥ prakṛtito jātaṃ bhūta-grāmaṃ bhūta-samudāyam imaṃ vartamānaṃ kṛtsnam avaśam asvatantram | avidyādi-doṣaiḥ paravaśīkṛtam | prakṛter vaśāt svabhāva-vaśāt
svakīyāṃ vicitrapariṇāminīṃ prakṛtim avaṣṭabhya aṣṭadhā pariṇāmyy imaṃ caturvidhaṃ devatiryaṅmanuṣyasthāvarātmakaṃ bhūtagrāmaṃ madīyāyā mohinyā guṇamayyāḥ prakṛter vaśād avaśaṃ punaḥ punaḥ kāle kāle visṛjāmi
nanv asaṅgo nirvikāraś ca tvaṃ kathaṃ sṛjasīty apekṣāyām āha – prakṛtim iti | svāṃ svīyāṃ svādhīnāṃ prakṛtim avaṣṭabhyādhiṣṭhāya | pralaye līnaṃ santaṃ caturvidham imaṃ sarvaṃ bhūta-grāmaṃ karmādi-paravaśaṃ punaḥ punar vividhaṃ sṛjāmi | viśeṣeṇa sṛjāmi iti vā | katham ? prakṛter vaśāt prācīna-karma-nimitta-tat-tat-svabhāva-vaśāt
kiṃ-nimittā parameśvara-stheyaṃ sṛṣṭir na tāvat sva-bhogārthā tasya sarva-sākṣi-bhūta-caitanya-mātrasya bhoktṛtvābhāvāt tathātve vā saṃsāritveneśvaratva-vyāghātāt | nāpy anyo bhoktā yad artheyaṃ sṛṣṭiḥ | cetanāntarābhāvāt | īśvarasyaiva sarvatra jīva-rūpeṇa sthitatvāt | acetanasya cābhoktṛtvāt | ataeva nāpavargārthāpi sṛṣṭiḥ | bandhābhāvād apavarga-virodhitvāc cety ādy-anupapattiḥ sṛṣṭer māyā-mayatvaṃ sādhayantī nāsmākaṃ pratikūleti na parihartavyety abhipretya māyāmayatvān mithyātvaṃ prapañcasya vaktum ārabhate tribhiḥ prakṛtim iti |
prakṛtiṃ māyākhyām anirvacanīyāṃ svāṃ svasmin kalpitām avaṣṭabhya svasattā-sphūrtibhyāṃ dṛḍhīkṛtya tasyāḥ prakṛter māyāyā vaśād avidyāsmitā-rāga-dveṣābhiniveśa-kāraṇāvaraṇa-vikṣepātmaka-śakti-prabhāvāj jāyamānam imaṃ sarva-pramāṇa-saṃnidhāpitaṃ bhūta-grāmam ākāśādi-bhūta-samudāyam ahaṃ māyāvīva punaḥ punar visṛjāmi vividhaṃ sṛjāmi kalpanā-mātreṇa svapna-dṛg iva ca svapna-prapañcam
nanv asaṅgo nirvikāraś ca tvaṃ kathaṃ sṛjasīty apekṣāyām āha – prakṛtim iti | svāṃ svīyām avaṣṭabhyādhiṣṭhāya prakṛter vaśāt svīya-svabhāva-vaśāt prācīna-karma-nimittād iti yāvat | avaśaṃ karmādi-paratantram
prakṛtim iti | svām ātmīyāṃ tri-guṇāṃ prakṛtim avaṣṭabhyādhiṣṭhāya saṅkalpa-mātreṇa mahad-ādyān manā pariṇamayyemaṃ caturvidham bhūta-grāmaṃ visṛjāmi punaḥ punaḥ kāle kāle | kīdṛśam ity āha prakṛteḥ prācīna-karma-vāsanāyā vaśāt prabhāvād avaśaṃ paratantraṃ tathā cācintya-śakter asaṅga-svabhāvasya mama saṅkalpa-mātreṇa tat tat kurvato na tat-saṃsarga-gandho na ca ko ‚pi kheda-leśa iti