
atha vā bahunaitena kiṃ jñātena tavārjuna
viṣṭabhyāham idaṃ kṛtsnam ekāṃśena sthito jagat
Update RequiredTo play the media you will need to either update your browser to a recent version or update your Flash plugin.
he arjuna (O Arjuna!),
atha (moreover) tava (to you) etena bahunā jñātena (this many-fold knowledge) kim vā (what for?).
aham (I) idam kṛtsnam jagat (this whole world) ekāṁśena (with one portion) viṣṭabhya (after supporting) sthitaḥ [
asmi]
(situated I am).
atha |
– |
av. – then, now, moreover, certainly, rather; |
vā |
– |
av. – or, and, on the other side, but even if, however; |
bahunā |
– |
bahu 3n.1 m. – with many; |
etena |
– |
etat sn. 3n.1 m. – with that; |
kim |
– |
av. – what for – requires instrumental (from: kim – what?; often with vā); |
jñātena |
– |
jñāta (√jñā – to know, to understand) PP 3n.1 m. – with that learned; |
tava |
– |
yuṣmat sn. 6n.1 – your; |
arjuna |
– |
arjuna 8n.1 m. – white, clear, O Arjuna; |
viṣṭabhya |
– |
vi-√stambh (to support, to ascertain) absol. – after ascertaining, after supporting; |
aham |
– |
asmat sn. 1n.1 – I; |
idam |
– |
idam 2n.1 n. – this; |
kṛtsnam |
– |
kṛtsna 2n.1 n. – whole; |
ekāṁśena |
– |
eka-aṁśa 3n.1 m.; TP: ekenāṁśeneti – with one portion (from: eka – one; √aṁś – to distribute, aṁśa – share, portion, part); |
sthitaḥ |
– |
sthita (√sthā – to stand) PP 1n.1 m. – situated; |
jagat |
– |
jagat 2n.1 n. – world, moving, mankind (from: √gam – to go); |
bahunaitena → bahunoktena / bahunaikena ( [what for] that much said / [what for] many [and] one);
jñātena → jñānena ([what for] knowledge);
sthito jagat → jagat sthitaḥ / sthitaṁ jagat (world, situated / situated world);
athavā bahunaitena evam ādinā kiṃ jñātena tavārjuna syāt sāvaśeṣeṇa | aśeṣatas tvam ucyamānam arthaṃ sṛṇu—viṣṭabhya viśeṣataḥ stambhanaṃ dṛḍhaṃ kṛtvedaṃ kṛtsnaṃ jagad ekāṃśenaikāvayavenaika-pādena, sarva-bhūta-svarūpeṇety etat | tathā ca mantra-varṇaḥ—pādo’sya viśvā bhūtāni [rādhāk 8.4.17.3] iti | sthito’ham iti
bahunā etena ucyamānena jñānena kiṃ prayojanam /idaṃ cidacidātmakaṃ kṛtsnaṃ jagat kāryāvasthaṃ kāraṇāvasthaṃ sthūlaṃ sūkṣmaṃ ca svarūpasadbhāve, sthitau, pravṛttibhede ca yathā matsaṅkalpaṃ nātivarteta, tathā mama mahimno ‚yutāyutāṃśena viṣṭabhyāham avasthitaḥ / yathoktaṃ bhagavatā parāśareṇa, „yasyāyutāyutāṃśāṃśe viśvaśaktir iyaṃ sthitā” iti
athavā kim etena paricchinna-vibhūti-darśanena ? sarvatra mad-dṛṣṭim eva kurv ity āha athaveti | bahunā pṛthak-jñātena kiṃ tava kāryam ? yasmād idaṃ sarvaṃ jagad ekāṃśenaika-deśa-mātreṇa viṣṭabhya dhṛtvā vyāpyeti vā aham eva sthitaḥ | mad-vyatiriktaṃ kiṃcid asti pādo ‚sya viśvā bhūtāni tripādayāmṛtaṃ divi [Rv 8.4.17.3] iti śruteḥ | tasmāt kim anena paricchinna-darśanena sarvatra mad-dṛṣṭim eva kurv ity abhiprāyaḥ
evam avayavaśo vibhūtim uktvā sākalyena tām āha athaveti | athaveti pakṣāntare | bahunaitena sāvaśeṣeṇa jñātena kiṃ tava syāt | he arjuna ! idaṃ kṛtsnaṃ sarvaṃ jagad ekāṃśenaikadeśa-mātreṇa viṣṭabhya vidhṛtya vyāpya vāham eva sthito na mad-vyatiriktaṃ kiṃcid asti pādo ‚sya viśvā bhūtāni tripādayāmṛtaṃ divi iti śruteḥ | tasmāt kim anena paricchinna-darśanena sarvatra mad-dṛṣṭim eva kurv ity abhiprāyaḥ
bahunā pṛthak-pṛthag-jñātena kiṃ phalaṃ samuditam eva jānīhīty āha viṣṭabhyeti | ekāṃśenaikenaivāṃśena prakṛty-antaryāminā puruṣa-rūpeṇaivedaṃ sṛṣṭaṃ jagad viṣṭabhyādhiṣṭhānatvād vidhṛtyādhiṣṭhātṛtvād adhiṣṭhāya | niyantṛtvān niyamya vyāpakatvād vyāpya kāraṇatvāt sṛṣṭvā sthito ‚smi
evam avayavaśo vibhūtīr apavarṇya sāmsatyena tāḥ prāha athaveti | bahunā pṛthak-pṛthag-upadiśyamānena vibhūti-viṣayakeṇa jñānena tava kiṃ prayojanam | he arjuna ! cid-acid-ātmakaṃ hara-viriñci-pramukhaṃ kṛtsnaṃ jagad aham ekenaiva prakṛtyādy-antaryāmiṇā puruṣākhyenāṃśena viṣṭabhya sraṣṭṛtvāt sraṣṭā dhārakatvād dhṛtvā vyāpakatvād vyāpya pālakatvāt pālayitvā ca sthito ‚smīti sarjanādīni mad-vibhūtayo mad-vyāpteṣu sarveṣv aiśvaryādi-sarvāṇi vastūni mad-vibhūtitayā bodhyānīti