BhG 10.14

sarvam etad ṛtaṃ manye yan māṃ vadasi keśava
na hi te bhagavan vyaktiṃ vidur devā na dānavāḥ


syntax


he keśava (O Keśava!), he bhagavan (O Lord!),
[tvam] (you) yat (that which) mām (me) vadasi (you speak),
[aham] (I) etat sarvam (this all) ṛtam (as truth) manye (I think).
devāḥ hi dānavāḥ [ca] (indeed divinities or demons) te vyaktim (your manifestation) na viduḥ (they do not know).

 

grammar

sarvam sarva sn. 1n.1 n.all, whole (sarvam idam – mostly used to mean ‘this world’);
etat etat sn. 1n.1 n.this;
ṛtam ṛta 1n.1 n.order, law, truth;
manye man (to think) Praes. Ā 3v.1I think;
yat yat sn. 2n.1 n.that which;
mām asmat sn. 2n.1me;
vadasi vad (to speak) Praes. P 2v.1you speak;
keśava keśa-va 8n.1 m.who has [beautiful] hair (from: keśa – hair; -va = -vant – owner);
or ka-īśa-vathe lord of Brahmā and Śiva (from: ka – Brahmā; xīś – to own, to reign, īśa – ruler, lord, Śiva; -va = -vant – owner);
na av.not;
hi av.because, just, indeed, surely;
te yuṣmat sn. 6n.1your (shortened form of: tava);
bhagavan bhagavant 8n.1 m.O Lord! (from: bhaj – to share, to love, to rejoice, to worship, bhaga – a share, good fortune, opulence; -mant / -vant – suffix denoting one who possesses, bhagavant – who possesses opulence);
vyaktim vyakti 2n.1 f.manifestation, appearance, distinctness (from: vi-añj – to decorate, to make visible);
viduḥ vid (to know, to understand) Perf. P 1v.3they learned, they know;
devāḥ deva 1n.3 m.the gods, divinities (from: div – to shine, to play);
na av.not;
dānavāḥ dānava 1n.3 m.the descendants of Danu (from: danu – mother of demons, daughter of Dakṣa);

 

textual variants


yan māṁ yan mā / yan me / yaṁ māṁ / yaṁ tāṁ (that which [you speak] to me);
te → me (to me);
vyaktiṁ → bhaktiṁ / vyaktaṁ (devotion / evidently);
dānavāḥ → maharṣayaḥ (great sages);
 
 



Śāṃkara


sarvam etad yathoktam ṛṣibhis tvayā caitad ṛtaṃ satyam eva manye, yan māṃ prati vadasi bhāṣase he keśava | na hi te tava bhagavan vyaktiṃ prabhavaṃ vidur na devā na dānavāḥ

 

Rāmānuja


ataḥ sarvam etad yathāvasthitavastukathanaṃ manye, na praśaṃsādyabhiprāyam; yan māṃ prati ananyasādhāraṇam anavadhikātiśayaṃ svābhāvikaṃ tavāiśvaryaṃ kalyāṇaguṇānantyaṃ ca vadasi / ato bhagavan niratiśayajñānaśaktibalāiśvaryavīryatejasāṃ nidhe, te vyaktiṃ vyañjanaprakāraṃ na hi parimitajñānā devā dānavāś ca viduḥ

 

Śrīdhara


ato mamedānīṃ tvadīyaiśvaryo ‚sambhāvanā nivṛttety āha sarvam etad iti | etad-bhāvena paraṃ brahmety ādi sarvam apy ṛtaṃ satyaṃ manye | yan māṃ prati tvaṃ kathayasi na me viduḥ sura-gaṇā ity ādi | tad api satyam eva manya ity āha na hīti | he bhagavan tava vyaktiṃ devā na viduḥ | asmad-anugrahārtham iyam abhivyaktir iti na jānanti | dānavāś cāsmin nigrahārtham iti na vidur eveti

 

Madhusūdana


sarvam etad uktam ṛṣibhiś ca tvayā ca tad-ṛtaṃ satyam evāhaṃ manye yan māṃ prati vadasi keśava | nahi tvad-vacasi mama kutrāpy aprāmāṇya-śaṅkā | tac ca sarvajñatvāt tvaṃ jānāsīti keśau brahma-rudrau sarveśāv apy anukampyayā vātyavagacchatīti vyutpattim āśritya niratiśayaiśvarya-pratipādakena keśava-padena sūcitam | ato yad uktaṃ na me viduḥ sura-gaṇāḥ prabhavaṃ na maharṣayaḥ [Gītā 10.2] ity ādi tat tathaiva | hi yasmāt | he bhagavan samagraiśvaryādi-sampanna te tava vyaktiṃ prabhāvaṃ jñānātiśaya-śālino ‚pi devā na vidur nāpi dānavā na maharṣaya ity api draṣṭavyam

 

Viśvanātha


nātra mama ko ‚py aviśvāsa ity āha sarvam iti | kiṃ ca te ṛṣayaḥ paraṃ brahma-dhāmānaṃ tvām ajam āhur eva | na tu te vyaktiṃ janma viduḥ | para-brahma-svarūpasya tavājatvaṃ janmavattvaṃ ca kiṃ prakāram iti tu na vidur ity arthaḥ | ataeva na me viduḥ suragaṇāḥ prabhavaṃ na maharṣayaḥ [Gītā 10.2] iti yat tvayoktaṃ taṃ sarvam ṛtaṃ satyam eva manye | he keśava ! ko brahmā īśo rudraś ca tāv api vayase svatattvājñānena badhnāsi, kiṃ punaḥ deva-dānavādyās tvāṃ na vidantīti vācyam iti bhāvaḥ

 

Baladeva


sarvam iti | etat sarvam aham ṛtaṃ satyam eva | na tu praśaṃsā-mātraṃ manye | he keśaveti | keśau vidhi-rudrau vayase sva-tattvāparijñānena nibadhnāsi prajāpatiṃ ca rudraṃ ca ity ādi tvad-uktaḥ | he sarveśvara ! he bhagavan ! niravadhikātiśaya-ṣaḍ-aiśvarya-nidhe ! te vyaktiṃ para-brahmatvādi-guṇāṃ śrī-mūrtiṃ deva-dānavāś ca na vidur yat te ‚nya-svajātīyatva-buddhyā tvām avajānanti druhyanti ceti bhāvaḥ
 
 



Both comments and pings are currently closed.