
rūpaṃ mahat te bahu-vaktra-netraṃ mahābāho bahu-bāhūru-pādam
bahūdaraṃ bahu-daṃṣṭrā-karālaṃ dṛṣṭvā lokāḥ pravyathitās tathāham
Update RequiredTo play the media you will need to either update your browser to a recent version or update your Flash plugin.
he mahā-bāho (O mighty-armed one!),
te (your) bahu-vaktra-netram (in which are many mouths and eyes) bahu-bāhūru-pādam (in which are many arms, thighs and feet) bahūdaram (in which are many bellies) bahu-daṁṣṭrā-karālam (which is dreadful with many tusks) mahat rūpam (great form) dṛṣṭvā (after seeing)
lokāḥ (worlds) pravyathitāḥ (are perturbed)
tathā aham (as well as me) [
pravyathitaḥ]
(I am perturbed).
rūpam |
– |
rūpa 2n.1 n. – shape, figure, beauty (from: √rūp – to form); |
mahat |
– |
mahant 2n.1 n. – great (√mah – to magnify); |
te |
– |
yuṣmat sn. 6n.1 – your (shortened form of: tava); |
bahu-vaktra-netram |
– |
bahu-vaktra-netra 2n.1 n.; BV: yasmin bahūni vaktrāṇi ca netrāṇi ca santi tat – in which are many mouths and eyes (from: bahu – many, great; √vac – to speak, vaktra – mouth, face; √nī – to lead, netra – leading, an eye); |
mahābāho |
– |
mahā-bāhu 8n.1 m.; BV: yasya bāhū mahāntau staḥ saḥ – O you who have mighty arms (from: √mah – to magnify, mahant – great; √baṁh – to grow, to increase, bāhu – the arm); |
bahu-bāhūru-pādam |
– |
bahu-bāhu-ūru-pāda 2n.1 n.; DV / BV: yasmin bahavo bāhavaś ca ūravaś ca pādāś ca santi tat – in which are many arms, thighs and feet (from: bahu – many, great; √baṁh – to grow, to increase, bāhu – the arm; ūru – thigh, shank; √pad – to fall, to go, to apply to, pāda – foot, part); |
bahūdaram |
– |
bahu-udara 2n.1 n.; BV: yasmin bahūni udarāṇi santi tat – in which are many bellies (from: bahu – many, great; udara – belly); |
bahu-daṁṣṭrā-karālam |
– |
bahu-daṁṣṭrā-karāla 2n.1 n.; TP: bahubhir daṁṣṭrābhiḥ karālam iti – which is dreadful with many tusks (from: bahu – many, great; √daṁś – to bite, daṁṣṭrā – tooth, tusk; karāla – opening wide, terrible); |
dṛṣṭvā |
– |
√dṛś (to see) absol. – after seeing; |
lokāḥ |
– |
loka 1n.3 m. – worlds; |
pravyathitāḥ |
– |
pravyathita (pra-√vyath – to tremble, to waver, to be agitated, to be afraid) PP 1n.3 m. – which are perturbed; |
tathā |
– |
av. – in that manner, so, in like manner; |
aham |
– |
asmat sn. 1n.1 – I; |
yasmāt—
rūpaṃ mahad atipramāṇaṃ te tava bahu-vaktra-netraṃ bahūni vaktrāṇi mukhāni cakṣūṃṣi ca yasmin tad rūpaṃ bahu-vaktra-netram | he mahā-bāho ! bahu-bāhūru-pādaṃ bahavo bāhava ūravaḥ pādāś ca yasmin rūpe tad bahu-bāhūru-pādam | kiṃ ca, bahūdaraṃ bahūni udarāṇi yasminn iti bahūdaram | bahu-daṃṣṭrā-karālaṃ bahvībhir daṃṣṭrābhiḥ karālaṃ vikṛtaṃ tad bahu-daṃṣṭrā-karālam | dṛṣṭvā rūpam īdṛśaṃ lokā laukikāḥ prāṇinaḥ pravyathitāḥ pracalitā bhayena | tathāham api
bahvībhir daṃṣṭrābhir atibhīṣaṇākāraṃ lokāḥ pūrvoktāḥ pratikūlānukūlamadhyasthās trividhāḥ sarva eva ahaṃ ca tad evam īdṛśaṃ rūpaṃ dṛṣṭvā atīva vyathitā bhavāmaḥ
kiṃ ca rūpam iti | he mahā-bāho mahad atyūrjitaṃ tava rūpaṃ dṛṣṭvā lokāḥ sarve pravyathitā atibhītāḥ | tathāhaṃ ca pravyathito ‚smi | kīdṛśaṃ rūpaṃ dṛṣṭvā | bahūni vaktrāṇi netrāṇi ca yasmiṃs tat | bahavo bāhava ūravaḥ pādāś ca yasmiṃs tat | bahūny udarāṇi yasmiṃs tat | bahvībhir daṃṣṭrābhiḥ karālaṃ vikṛtam | raudram ity arthaḥ
loka-trayaṃ pravyathitam ity uktam upasaṃharati rūpam iti | he mahā-bāho te tava rūpaṃ dṛṣṭvā lokāḥ sarve ‚pi prāṇinaḥ pravyathitās tathāhaṃ pravyathito bhayena | kīdṛśaṃ te rūpaṃ ? mahad atipramāṇam | bahūni vaktrāṇi netrāṇi ca yasmiṃs tat | bahavo bāhava ūravaḥ pādāś ca yasmiṃs tat | bahūny udarāṇi yasmiṃs tat | bahubhir daṃṣṭrābhiḥ karālam atibhayānakaṃ dṛṣṭvaiva mat-sahitāḥ sarve lokā bhayena pīḍitā ity arthaḥ
no commentary up to the verse BhG 11.24
loka-trayaṃ pravyathitam ity uktam upasaṃharati rūpaṃ mahad iti | bahubhir daṃṣṭrābhiḥ karālam raudram | sphuṭam anyat | tathāham ity asyottareṇa sambandhaḥ