
ātma-saṃbhāvitāḥ stabdhā dhana-māna-madānvitāḥ
yajante nāma-yajñais te dambhenāvidhi-pūrvakam
Update RequiredTo play the media you will need to either update your browser to a recent version or update your Flash plugin.
te ātma-sambhāvitāḥ (they who have self-respect) stabdhāḥ (arrogant) dhana-māna-madānvitāḥ (who are endowed with pride and madness due to wealth) dambhena (with deceit) nāma-yajñaiḥ (with sacrifices [meant] to gain good name) avidhi-pūrvakam (not according to rule) yajante (they worship).
ātma-saṁbhāvitāḥ |
– |
ātma-saṁbhāvita 1n.3 m.; TP: ātmanā saṁbhāvitā iti – who have self-respect (from: ātman – self; sam-√bhū – come together, to come into being, to be adequate, PP caus. saṁ-bhāvita – honoured, considered, adequate); |
stabdhāḥ |
– |
stabdha (√stambh – to stand firmly, to become immovable) PP 1n.3 m. – who are immovable, proud, arrogant; |
dhana-māna-madānvitāḥ |
– |
dhana-māna-mada-anvita 1n.3 m.; TP: dhanasya mānena ca madena cānvitāḥ – who are endowed with pride and madness due to wealth (from: dhana – booty, prey, riches; √man – to think, māna – respect, honour, pride; √mad – to enjoy, to delight, to delude, mada – madness, arrogance; anu-√i – to go along, PP anv-ita – endowed: with what? – requires instrumental); |
yajante |
– |
√yaj (to consecrate, to sacrifice, to worship) Praes. Ā 1v.3 – they worship, they offer in sacrifice; |
nāma-yajñaiḥ |
– |
nāma-yajña 3n.3 m.; TP: ye nāma-mātra-prasiddhaye yajñāḥ taiḥ – with sacrifices [done for the sake of] good name (from: nāman – name, call, good name, fame; √yaj – to consecrate, to sacrifice, to worship, yajña – sacrifice, worship);
or ye nāma-mātrena yajñāḥ taiḥ – with sacrifices in name only; |
te |
– |
tat sn. 1n.3 m. – they; |
dambhena |
– |
dambha 3n.1 m. – with deceit, with hypocrisy (from: √dabh – to deceive, to destroy); |
avidhi-pūrvakam |
– |
av. – not according to rule (from: vidhi – a rule, formula, injunction; pūrvaka – previous, ancient, suffix: according to; |
dhana-māna-madānvitāḥ → dhana-māna-samanvitāḥ (endowed with pride due to wealth);
nāma-yajñais → kāma-yajñais / māna-yajñais (with sacrifices to gain pleasures / with sacrifices to gain respect);
ātmasaṃbhāvittāḥ sarvaguṇaviśiṣṭatayā ātmanaiva saṃbhāvitāḥ ātmasaṃbhāvitāḥ, na sādhubhiḥ | stabdhāḥ apraṇatātmānaḥ | dhanamānamadānvitāḥ dhananimittaḥ mānaḥ madaś ca, tābhyāṃ dhanamānamadābhyām anvitāḥ | yajante nāmayajñaiḥ nāmamātrair yajñais te dambhena dharmadhvajitayāvidhipūrvakaṃ vidhivihitāṅgetikartavyatārahitam
ātmanaiva saṃbhāvitāḥ / ātmanaivātmānaṃ saṃbhāvayantītyarthaḥ / stabdhāḥ paripūrṇaṃ manyamānā na kiṃcitkurvāṇāḥ / katham ? dhanamānamadānvitāḥ dhanena vidyābhijanābhimānena ca janitamadānvitāḥ, nāmayajñaiḥ nāmaprayojanaiḥ yaṣṭetināmamātraprayojanair yajñaiḥ yajante / tad api dambhena hetunā yaṣṭṛtvakhyāpanāya, avidhipūrvakam ayathācodanaṃ yajante
yaksya iti ca yas teṣāṃ manoratha uktaḥ sa kevalaṃ dambhāhaṅkārādi-pradhāna eva na tu sāttvika ity abhiprāyeṇāha ātmeti dvābhyām | ātmanaiva sambhāvitāḥ pūjyatāṃ nītāḥ | na tu sādhubhiḥ kaiścit | ataeva stabdhā anamrāḥ | dhanena yo manomadaś ca tābhyāṃ samanvitāḥ santas te | nāma-mātreṇa ye yajñās te nāma-yajñāḥ | yad vā dīkṣitaḥ soma-yājīty evam ādi nāma-mātra-prasiddhaye ye yajñās tair yajante | katham | dambhena | na tu śraddhayā | avidhi-pūrvakaṃ ca yathā bhavati tathā
nanu teṣām api keṣāṃcid vaidike karmaṇi yāga-dānādau pravṛtti-darśanād ayuktaṃ narake patanam iti nety āha ātma-sambhāvitā iti | sarva-guṇa-viśiṣṭatā vayam ity ātmanaiva saṃbhāvitāḥ pūjyatāṃ prāpitā na tu sādhubhiḥ kaiścit | stabdhā anamrāḥ | yato dhana-māna-madānvitā dhana-nimitto yo māna ātmani pūjyatvātiśayādhyāsas tan-nimittaś ca yo madaḥ parasmin gurvādāv apy apūjyatvābhimānas tābhyām anvitās te nāma-yajñaiḥ nāma-mātrair yajñair na tāttvikair dīkṣitāḥ soma-yājīty ādinām amātra-sampādakair vā yajñair avidhi-pūrvakaṃ vihitāṅgeti-kartavyatā-rahitair dambhena dharma-dhvajitayā na tu śraddhayā yajante | atas tat-phala-bhājo na bhavantīty arthaḥ
ātmanaiva sambhāvitāḥ pūjyatāṃ nītā na tu sādhubhiḥ kaiścid ity arthaḥ | ataeva stabdhā anamrāḥ | nāma-mātreṇaiva ye yajñās te nāma-yajñās taiḥ
ātmanaiva sambhāvitāḥ śraiṣṭhyaṃ nītāḥ | na tu śāstrajñaiḥ sadbhiḥ | stabdhāḥ anamrāḥ | dhanena sampadā mānena ca paramahaṃso mahā-śramaṇaḥ śrī-pūjya-pādo mahā-pūjāvid ity evaṃ lakṣaṇena ssat-kāreṇa yo mado garvas tenānvitāḥ | nāma-yajñair nāma-mātreṇa yajñaiḥ pūjā-vidhibhiḥ sva-kalpitā devatā yajante sva-svakānāṃ gṛhiṇām abhyudayāya dambhena dharma-dhvajitvena viśiṣṭā virakta-veśāḥ santa ity arthaḥ | avidhi-pūrvakam aveda-vihitaṃ yathā bhavati tathā