jñānaṃ karma ca kartā ca tri-dhaiva guṇa-bhedataḥ
procyate guṇa-saṃkhyāne yathā-vac chṛṇu tāny api
jñānam | – | jñāna 1n.1 n. – knowledge, wisdom, intelligence (from: √jñā – to know, to understand); |
karma | – | karman 1n.1 n. – activity (from: √kṛ – to do); |
ca | – | av. – and; |
kartā | – | kartṛ 1n.1 m. – a doer (from: √kṛ – to do); |
ca | – | av. – and; |
tri-dhā | – | av. – threefold (from: tri – three; -dhā – suffix to form manifold numerals); |
eva | – | av. – certainly, just, merely; |
guṇa-bhedataḥ | – | av. – TP: guṇānāṁ bhedata iti – according to the division of the guṇas (from: √√grah – to take, guṇa – quality, virtue, thread; √bhid – to split, bheda – splitting, breaking, separation, division; indeclinable ablative with an ending -tas); |
procyate | – | pra-√vac (to declare, to speak) Praes. pass. 1n.1 – it is said; |
guṇa-saṁkhyāne | – | guṇa-saṁkhyāna 7n.1 n.; guṇānāṁ saṁkhyāna iti – in enumeration of the guṇas (from: √√grah – to take, guṇa – quality, virtue, thread; sam-√khyā – to count, saṁkhya – counting, conflict, saṁkhyāna – enumeration, calculation); |
yathā-vat | – | av. – properly, rightly, exactly; |
śṛṇu | – | √śru (to hear, to listen) Imperat. P 2v.1 – you must listen; |
tāni | – | tat sn. 2n.3 n. – they; |
api | – | av. – although, moreover, besides, even; |
asyārthaḥ svāmi-caraṇair vyākhyāto yathā – mayā veda-rūpeṇādiṣṭān api svadharmān santyajya yo māṃ bhajet sa ca sattama iti | kim ajñānato nāstikyād vā ? na dharmācaraṇe sattva-śuddhyādīn guṇān vipakṣe doṣān pratyavāyāṃś cājñāya jñātvāpi mad-dhyāna-vikṣepatayā mad-bhaktyaiva sarvaṃ bhaviṣyatīti dṛḍha-niścayenaiva dharmān santyajya ity
atra dharmān dharma-phalāni santyajyeti tu vyākhyā na ghaṭate | na hi dharma-phala-tyāge kaścid atra pratyavāyo bhaved ity avadheyam | ayaṃ bhāvo bhagavad-vākyānāṃ tad-vyākhyātṝṇāṃ ca – jñānaṃ hi citta-śuddhim avaśyam evāpekṣate, niṣkāma-karmabhiś citta-śuddhi-tāratamye vṛtte eva jñānodaya-tāratamyaṃ bhaven nānyathā | ataeva samyag jñānodaya-siddhy-arthaṃ sannyāsibhir api niṣkāma-karma na kartavyam eva | yad uktam –
ārurukṣor muner yogaṃ
karma kāraṇam ucyate |
yogārūḍhasya tasaiva
śamaḥ kāraṇam ucyate || (Gītā 6.2) iti |
yas tv ātma-ratir eva syād
ātma-tṛptaś ca mānavaḥ |
ātmany eva ca santuṣṭas
tasya kāryaṃ na vidyate || (Gītā 3.17) iti |
bhaktis tu paramā svatantrā mahā-prabalā citta-śuddhiṃ naivāpekṣate, yad uktam –
vikrīḍitaṃ vraja-vadhūbhir idaṃ ca viṣṇoḥ
śraddhānvito yaḥ śṛṇuyād ity ādau
bhaktiṃ parāṃ bhagavati parilabhya kāmaṃ
hṛd-rogam āśv apahinoty acireṇa dhīraḥ || (BhP 10.33.42) iti |
atra tv ātma-pratyayeṇa hṛd-rogavattve vādhikāriṇi paramāyā bhakter api prathamam eva praveśas tatas tatraiva kāmādīnām apagamaś ca | tathā –
praviṣṭaḥ karṇa-randhreṇa
svānāṃ bhāva-saroruham |
dhunoti śamalaṃ kṛṣṇaḥ
salilasya yathā śarat || (BhP 2.8.5)
iti ca ity ato bhaktyaiva yadi tādṛśī citta-śuddhiḥ syāt, tadā bhaktaiḥ kathaṃ karma kartavyam iti |
atha prakṛam anusarāmaḥ – kiṃ ca na kevalaṃ dehādi-vyātiriktasyātmanaḥ jñānam eva jñānam, tathātma-tattvam api jñeyam, tādṛśa-jñānāśraya eva jñānī, kintv etat trike karma-sambandho vartate | tad api sannyāsibhir jñeyam ity āha jñānam iti | atra codanā śabdena vidhir ucyate, yad uktaṃ bhaṭṭaiḥ – codanā copadeśaś ca vidhiś caikārtha-vācina iti | uktaṃ ślokārdhaṃ svayam eva vyācaṣṭe karaṇam iti yaj jñānaṃ tat karaṇa-kārakam | jñāyate ‚neneti jñānam iti vyutpatteḥ | yaj jñeyaṃ jīvātma-tattvaṃ, tad eva karma-kārakam | yas tasya parijñātā sa kartā iti trividhaḥ karaṇaṃ karma kartā iti trividhaṃ kārakam ity arthaḥ |
karma-saṅgrahaḥ karmaṇā niṣkāma-karmānuṣṭhānenaiva saṅgṛhyata iti karma-codanā pada-vyākhyā | jñānatvaṃ jñeyatvaṃ jñātṛtvaṃ caitat trayaṃ niṣkāma-karmānuṣṭhāna-mūlakam iti bhāvaḥ |