
mukta-saṅgo ‘nahaṃ-vādī dhṛty-utsāha-samanvitaḥ
siddhy-asiddhyor nirvikāraḥ kartā sāttvika ucyate
Update RequiredTo play the media you will need to either update your browser to a recent version or update your Flash plugin.
mukta-saṅgaḥ (whose attachment is gone) anahaṁ-vādī (declaring „not I”) dhṛty-utsāha-samanvitaḥ (endowed with energy and firmness) siddhy-asiddhyoḥ (in success and failure) nirvikāraḥ (without a change) kartā (a doer) sāttvikaḥ (sattvic) ucyate (he is called).
mukta-saṅgaḥ |
– |
mukta-saṅga 1n.1 m.; BV: yena saṅgo mukto ‘sti saḥ – whose attachment is gone (from: √muc – to liberate, to release, PP mukta – liberated, gone; sam-√gam – come together or √sañj – to attach, to stick, to embrace, saṅga – clinging, contact, relation, desire, attachment); |
anahaṁ-vādī |
– |
an-ahaṁ-vādin 1n.1 m.; TP: an-aham iti vādīti – declaring „not I” (from: aham – I; √vad – to speak, vāda – speech, dispute, doctrine; -in, -min, -vin – sufixes meaning one who possesses; vādin – who speaks, who explains, who discusses); |
dhṛty-utsāha-samanvitaḥ |
– |
dhṛty-utsāha-samanvita 1n.1 m.; DV / TP: dhṛtyotsāhena ca samanvita iti – endowed with energy and firmness (from: √dhṛ – to hold dhṛti – firmness, determination; ut-sāha –energy, strength; anu-√i – to go along, PP anv-ita – endowed: with what? – requires instrumental); |
siddhy-asiddhyoḥ |
– |
siddhy-asiddhi 7n.2 f.; DV: siddhyāṁ ca asiddhyāṁ ca iti – in success and failure (from: √sidh – to succeed, to become perfect, siddhi – success, perfection); |
nirvikāraḥ |
– |
nir-vikāra 1n.1 m.; BV: yasya vikāro nāsti saḥ – without a change (from: niḥ – out of, away from, without; vi-√kṛ – to transform, vikāra – change, transformation); |
kartā |
– |
kartṛ 1n.1 m. – a doer (from: √kṛ – to do); |
sāttvikaḥ |
– |
sāttvika 1n.1 m. – related to sattva (from: √as – to be, PPr sant – being, existing, true, the essence, abst. sattva – being, essence, wisdom, spirit, one of the three guṇas); |
ucyate |
– |
√vac (to speak) Praes. pass. 1v.1 – it is said; |
nirvikāraḥ → nirākāraṃ (without a form);
idānīṃ kartṛ-bheda ucyate—
mukta-saṅgaḥ muktaḥ parityaktaḥ saṅgo yena sa mukta-saṅgaḥ | anahaṃvādī nāhaṃ-vadana-śīlaḥ | dhṛty-utsāha-samanvito dhṛtir dhāraṇam utsāha udyamas tābhyāṃ samanvitaḥ saṃyukto dhṛty-utsāha-samanvitaḥ | siddhy-asiddhyoḥ kriyamāṇasya karmaṇaḥ phala-siddhāv asiddhau ca siddhy-asiddhyor nirvikāraḥ, kevalaṃ śāstra-pramāṇena prayukto na phala-rāgādinā yaḥ sa nirvikāra ucyate | evaṃ-bhūtaḥ kartā yaḥ sa sāttvika ucyate
muktasaṅgaḥ phalasaṅgarahitaḥ anahaṃvādī kartṛtvābhimānarahitaḥ, dhṛtyutsāhasamanvitaḥ ārabdhe karmaṇi yāvatkarmasamāptyavarjanīyaduḥkhadhāraṇaṃ dhṛtiḥ; utsāhaḥ udyuktacetastvam; tābhyāṃ samanvitaḥ, siddhyasiddhyor nirvikāraḥ yuddhādau karmaṇi tadupakaraṇabhūtadravyārjanādiṣu ca siddhyasiddhyor avikṛtacittaḥ kartā sāttvika ucyate
kartāraṃ trividham āha mukta-saṅga iti tribhiḥ | mukta-saṅgas tyaktābhiniveśaḥ | anahaṃvādī garvokti-rahitaḥ | dhṛtir dhairyam | utsāha udyamaḥ | tābhyāṃ samanvitaḥ saṃyuktaḥ | ārabdhasya karmaṇaḥ siddhāv asiddhau ca nirvikāro harṣa-viṣāda-śūnyaḥ | evambhūtaḥ kartā sāttvika ucyate
trividhaṃ karmoktam | trividhaṃ kartāram āha mukta-saṅga iti
atha kartṛ-traividhyam āha mukteti tribhiḥ | mukta-saṅgaḥ kartṛtvābhiniveśa-phalecchā-śūnyaḥ | anahaṃvādī garvokti- śūnyaḥ | dhṛtir ārabdha-karma-pūrti-paryantāvarjanīya-duḥkha-sahiṣṇutā | utsāhas tad-anuṣṭhānodyata-cittatā tābhyāṃ samanvitaḥ | ānuṣaṅgika-phalasya siddhāv asiddhau ca nirvikāro sukhena duḥkhena ca rahitaḥ | īdṛśaḥ kartā sāttvikaḥ